SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ । ६६१] सम्भूतिविजयस्यैव, पट्टे साधुशिरोमणिः । गौतम गोत्रसम्भूतः, स्थूलभद्रो महामुनिः ॥२६॥ पाटलिपुरवास्तव्यः, शकटालाख्यमंत्रिणः । पुत्रः कोशागृहे वासी, पितृमृत्योरनन्तरम् ॥३०॥ मन्त्रिमुद्राप्रदानाय, नन्दराजेन तत्क्षणे । आहूतः स्थूलभद्रोऽसौ, तन्मुद्रा ढौकिता तदा ॥३१ तां दृष्ट्वा स्थूलभद्रेण, चिन्तितं मानसे निजे । राज्योन्मादवशेनैव पितॄणां मृत्युता खलु ॥३२॥ कर्णे जप प्रभावेन, राज्ञां च मतिमान्यतः | पितॄणां मृत्युता जाता, ममापि सा कथं न स्यात् ॥ अतो मृत्युनिरोधाय त्यक्त्वा वेश्यानिवासता । मौनं विधाय तत्स्थानाद्विचाराय गतस्ततः ॥ ३४॥ दास्यामि चोत्तरं पश्चान्मानसे कृतनिश्चयः । सम्भूतिविजयाख्यश्च, सम्मुखे मीलितो गुरुः ॥ ३५ महामुनिं च तं दृष्ट्वा, स्वान्ते च चिन्तितं तदा । मृत्युनिरोधकार्याय, समर्थोऽयं मुनीश्वरः ॥ ३६ ॥ शरणं तस्य चेन्मे स्यान्मम श्रेयस्तदा भवेत् । इत्येवं मानसे मत्वा, दीक्षायै प्रार्थना कृता ॥ ३७ , - प्रदोष
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy