________________
www.
vi
-प्रदोप
[६५५] महापापिनो दुष्टाश्च, दृढप्रहारिणो जनाः । तेऽपि योगं समासाद्य, प्रयाताः परमं पदम् ॥१५०॥ सर्वोत्तमीययोगश्रीप्राप्तये यत्नतां भज । अन्यत्सर्वं च त्यक्तव्यमित्याज्ञा पारमेश्वरी ॥१५॥ योगफलस्य वक्तव्ये, प्रासङ्गिकं च वर्णितम् । तत्र यदि क्षतिर्मेस्यात् क्षन्तव्योऽहं च योगिभिः । योगशास्त्रस्य सज्ज्ञानं, विद्यते नहि किश्चन । तथापि धृष्टतां धृत्वा, कथितं लेशमात्रकम् ॥१५३॥ कृपया गुरुदेवानां, यत्प्राप्त तत्समर्पितम्। भव्यजनाश्च तस्यैव, कुर्वन्तु चोपयोगकम् ॥१५४॥ योगस्याभ्यासतां मुत्तवा, नान्यत्र स्वीयमानसम् । योजयन्तु च हे भव्याः ! कदाचिदपि कुत्रचित् ॥१५५ अतः प्रमादस्थानानां, सर्वेषां त्यागभावतः । अप्रमत्तत्वभावेन, तन्वन्तु योगभावनाम् ॥१५६॥ योगप्रदीपनामाख्यः ग्रन्थो मया विनिर्मितः । तन्निर्माणेन यत्पुण्यं, जातं तेनैव सर्वथा ॥१५७॥ शुद्धचारित्रसामग्री शीघ्र मोक्षप्रसाधनी। अविलम्बेन भूयाद् मे, नान्यं किश्चिच्च प्रार्थये १५८