SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ [ ६०७ ] तत्रैव दूययोगानां समावेशः प्रजायते । आत्मनः स्थूलसूक्ष्मायोः क्रियाया हेतुतस्तथा ।। ६२ कर्मसंयोगयोग्यस्थ, क्रमाद्यातिप्रभावतः । वृत्तिसंक्षयता तत्र, जायते ग्रन्थिभेदतः ॥६३॥ भवदुत्कृष्टमोहस्य, कर्मबन्धस्य नाशतः । प्रारम्भः परिजायेत, वृत्तिसंक्षयवस्तुनः ॥६४॥ अष्टमगुणस्थानेषु, प्रारम्भस्तस्य सम्मतः । त्रयोदशगुणाख्ये च परिपूर्णत्वमाध्यते ॥ ६५॥ अष्टमगुणस्थानाच्च, द्वादशगुणस्थानके । पृथक्त्वैकत्ववैतर्कस विचाराविचारके ||३६|| शुक्लभ्यानस्य द्वौ भेदौ, अत्रैव सम्मतौ सदा । सम्प्रज्ञाताख्ययोगस्य, अन्तर्भावो विभाव्यते ६७॥ निर्वितर्कविचारानन्दास्मितानिर्विभासत 1 सम्प्रज्ञातोऽपि पर्याय रहित शुद्धद्रव्य के ||३८| शुक्लध्याने च तस्यैव, अन्तर्भावो निगद्यते । असम्प्रज्ञातयोगस्तु, केवलज्ञानप्राप्तिके । ६६ ॥ -- - प्रदीप १ निर्भासता ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy