SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ [ ५३६ ] रागादिपरिणामेन, मान सेऽनन्त संसृतिः । रागादि रहिते तत्र शिवपदं समीपकम् ॥ ३३८ ॥ भवप्रपञ्चस्वान्तं च तन्मृषा रूपतां भजेत् । स्तोकदिनान्तके सर्वं रजो रूपं प्रभासते ॥ ३३६ ॥ योग " रागादि परित्यज्यैव कुरु गुणगवेषणम् । विशुद्धरूपता चित्ते, तदा च प्रकटीयते ॥ ३४० ॥ औदासीन्ये च संसारे ज्ञानध्यानामृताञ्जनम् । मुनिनाष्टाङ्गयोगेन तत्त्वामृतं प्रसूयते ॥ ३४९ ॥ " । अनासङ्गमतिध्याने, रागद्वेषविच्छेदनम् । सहजभावलीनत्वमौदासीन्यप्रसूतिकम् ॥ ३४२ ॥ ममताराक्षसी यस्य, समीपे सर्वदा वसेत् । निर्ममता सुखास्वादः, कदापि नैव लभ्यते ३४३ ममताविषसंयुक्ते, अन्तरगुणवृन्दता । परिणश्यति शीघ्रं सा, अनन्तदोषपोषिका ३४४ ममताविषनाशे च समता निकटे वसेत् । गुणवृन्दप्रकाशश्च शीघ्रं हि परिजायते ॥ ३४५॥ वासना मोहजन्या सा ज्ञानिनां प्रतिकूलता । मियथ्याश्रुतनिमित्ता सा, अहंकारप्रसूतिका ३४६ ॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy