SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ -प्रदीप wwwwwww धन्यास्ते दिवसा ज्ञेयाः, धन्यास्ते देशवासिनः। धन्या सा धर्मसामग्रो, धर्मध्याने सहायिका १६० ध्यानविघ्ननिमित्तानां विनाशपरिप्राप्तये । समस्तवस्तुतत्त्वानां, शुद्धस्वरूपलब्धये ॥१६१॥ आत्मविशुद्धकार्याय, वस्तुधर्मगवेषणम् । ध्येयवस्तूनि स्वान्तस्य योजनं ध्यानमुच्यते ।१६२॥ आज्ञाविषयधर्मध्यानस्वरूपम्:आगमार्थस्य निर्णेतं, यो विचारो विधीयते । धर्मध्यानं मतं तच्च, शुद्धान्वेषणकार्यतः ॥१६॥ पूर्वापरविरोधेन, रहितं सर्वजन्तूनाम् । हितकारी च निर्वद्य, गम्भीरार्थेन संयुतम् ॥१६॥ द्रव्यपर्यायसंहब्धं, सर्वज्ञकथितं तथा । तादृशाऽऽगमतत्त्वानां, निश्चयार्थ विचारणम् १६५ तदाज्ञाविचयं नाम धर्मध्यानं प्रकीर्तितम् । सर्वज्ञपरमेशस्य, आज्ञा च कीदृशी भवेत् ।१६६। तत्परीक्षा स्फुटीकर्तु, चित्तस्यैकाग्रवृत्तिता। आज्ञाविचयनामाख्यं, धर्मध्यानं प्ररूपितम् १६७
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy