SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ -प्रदोप १४१०५० ०.५.. .wimmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm ५०१ उत्तभध्यानव्याख्या तु, लक्षणेन विधानतः। अधिकारिस्वरूपं च, यथा शक्त्या निरूप्यते ॥५४॥ ध्येयवस्तुषु स्वान्तस्य, वृत्तीनामेकतानता। तद्धयानमिति ज्ञातव्यं, जैनेतरीययोगतः ॥५५॥ ध्यानाधिकारिजीवानां, योग्यता प्रणिगद्यते । तादृशी योग्यतां प्राप्य, ध्यानी ध्यानं समाचरेत् ५६ गुरुशास्त्रीयवाक्येषु, विश्वासः सर्वथा मतः। इन्द्रियस्वान्तवृत्तीनां, विषयात्परिमोचनम् ॥५७॥ कायेन मनसा चैव, यमानां परिपालनम् । नियमपालनं नित्यं, तपसि चादरः सदा ॥८॥ अनावश्यकवस्तूनां, सर्वथा परित्यागनम् । स्थानान्नवस्त्रपात्राणामत्यल्पं परिधारणम् ॥५६॥ ध्येयसम्बन्धिग्रन्थेभ्यः अन्यग्रन्थो न पठ्यते । ध्येयप्रभावराहस्य-दर्शिका श्रूयते कथा ॥६०॥ ध्थेय विरुद्धश्रोतव्ये, श्रवणं नैव दीयताम् । कुटुम्बपरिवाराणां, ममतां सर्वथा त्यजेत् ॥३१॥ प्रसिद्धदैनिकाद्यच, पत्रं साप्ताहिक तथा। ध्यानिना पश्यते नैव, यतो विक्षेपता भवेत् ॥३२॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy