________________
योग
[१८] आतत्यामं विना नैव कुत्रापि सुखशान्तिता। न भवेदिति मन्तव्यं संसारे सर्वदा तथा ॥२७॥ षड्गुणस्थानपर्यत्वमात ध्यानं तु सम्भवेत् । अग्रे तु नैव विज्ञेयं चारित्रपरिशुद्धितः ॥२८॥ प्रथमे तस्य प्राधान्यं चतुर्थादिषु मन्दता । भने यथा यथा गच्छेत्तथा तस्यैव मन्दता ॥२६॥ चतुर्गत्याख्यसंसारे साम्परायिकयोगतः। सर्वत्र परिजायेत आर्त तु सर्वप्राणिनाम् ॥३०॥ आर्तध्यानप्रभावेन भ्रमन्ति संसृतौ सदा। अतो हि तत्परित्यागे यत्नः श्रेयस्करो मतः ॥३१॥ त्यक्त्वा निदानध्यानं च आतध्यानानि त्रिण्यपि । प्रमत्तगुणस्थानेषु भवन्ति तु प्रमादतः ॥३२॥ रौद्रध्यानस्वरूपं तु लक्षणेन विधानतः। . चिन्तनीयं विशेषेण दुर्गतिगर्तपातनम् ॥३३॥ सत्त्वव्यपादनोद्वन्धपरितापनकादीनाम् । हिंसानुबन्धिकार्याणां विचारो रौद्रिकः स्मृतः ॥३४॥ हिंसानुबंन्धिनामाख्यं रौद्रं तु प्रथमं मतम् । नरकगतिसम्पाते कारणं प्रथमं खलु ॥३५॥