________________
[४६२]
योगदोषाणां नाशकर्तव्ये, तृप्तिं तु परमां भजेत्। समतोचितसंयोगावरविनाशता भवेत् ॥२६॥ ततः ऋतंभराप्रज्ञा; जायते योगशुद्धितः । तत्स्वरूपत्वज्ञानार्थ, प्रोच्यते शास्त्रयोगतः ॥२६॥ द्वितीयापूर्वयत्नत्व, भाविसामर्थ्ययोगतः । प्रभवेयं समाधिप्रज्ञारूपात भरा मता ॥२६॥
प्रोक्तं ज्ञानसाराष्टके :
सन्ध्येव दिनरात्रिभ्यां, केवलश्रुतयोः पृथक् । बुधैरनुभवो दृष्टः, केवलार्कारुणोदयः ॥३०॥ योगानां शुभचिह्नानि, प्रोक्तानि चान्यशास्त्रके । योगाचार्येण दृष्टानि, पञ्चमीदृष्टितस्तथा ॥३०१।। अत्रैव तानि योज्यानि, धारणाशुभामिच्छता । कान्ताख्ययोगदृष्टिषु, तारा समप्रकाशता ॥३०२ दृढातत्त्वमीमांसास्याद्धारणा दृढधारणे । अन्यश्रुतस्य नो तत्र, वासनापि प्रजायते ॥३०३॥ यथान्य कार्यकर्त्तव्ये, सत्यपि स्त्रीमनो यथा । स्वपत्युपरि सर्व च, नान्यत्र परितिष्ठति ॥३०४॥