________________
[२४]
बोगवैशेषिकः समाख्यात, विरोधो नाऽत्र संभव ॥६॥ अहिंसा सत्यमस्तेयं, ब्रह्मचर्यापरिग्रही । एते पञ्च यमाज्ञया, कश्यन्ते नियमास्तत ॥१०॥
अहिंसानिरूपणं यमानां पञ्चरूपाणां, स्वरुपं प्राङ् निरूप्यते । ततः क्रमेण चान्येषाम, विवेचनं वितन्यते ॥११॥ प्रमत्तयोगयोगेन, प्राणिनां प्राणनाशनम् । हिंसा भाष्या हि तत्त्वज्ञः, दुर्गति-गर्त-पातिका॥१२॥ पूर्वोक्त-लक्षणे जोवे, सा हिंसा परिघट्यते । नित्यानित्यत्वमेकान्तं, यत्र सा घटते न हि ॥१३॥ पीडाकर्तृत्वयोगेन, देहस्य व्यपरोपणात् । हन्मीत्येनं स्वभावेन, हिंसैवमुपद्यते ॥१४॥ एतद्विषययुक्त्यादि, हरिभद्राष्टके बहुम् । विचार्य परिहर्तव्या, कल्याणसुखकांक्षिणा ॥१५॥ अभावश्चैव हिंसायाः, अहिंसा परिकथ्यते । सर्वदेशप्रभेदेन, द्विविधा परिभाषिता सोपयोगपरिणामा न्नवकोटिविशुद्धिका ।
१ परिणामात् ।