________________
-प्रदीप
[४५७] शीतलचन्दनाज्जातः, दहत्यग्निर्वनं सदा । धर्मजनितभोगाश्च, ज्ञेयाः संसारवर्धकाः ॥१०॥ अनिष्टास्तेऽपि ज्ञातव्याः, मानसे सर्वदा खलु। त्यक्तव्या परिज्ञातव्या, जैनशासनवेदिभिः ॥११०॥ यत्राविनाशिभावः, स्यादंशे शुद्धस्वरूपजः । तत्र पुद्गलजालस्य, सहरभवस्तु भासते ॥१११॥ संसारे विषवज्ज्ञेयाः भोगा रोगसमाः सदा । आशा च राक्षसी तुल्या, सर्वत्र प्रतिभाति च ११२ चिदानन्दसुखास्वादे, भावना सर्वदा भवेत् । प्रत्याहास्त्वतः शुद्धः, मन्यते जैनशासने ॥११३॥ ॥ इति श्रीशास्त्रविशारदजगद्वन्यजैनाचार्यपूज्य. पादाराध्यदेव शासनसम्राट् श्रीविजयधर्मसूरिशिष्येण न्यायविशारदन्यायतीर्थोपाध्यायमङ्गलविजयेन विरचिते योगप्रदीपे प्रत्याहाराख्यपञ्चमयागाङ्गवणेननामा सप्तदशतमः प्रकाशः
समाप्तः ॥