SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ प्रदीप [४०३] जिह्वाग्रे धारणेनैव, रसज्ञानं प्रजायते । नेत्रयोर्धारणेनैव, रूपज्ञानं प्रजन्यते ॥५३॥ मस्तके धारणेनैव, नाशयेन्मस्तकव्यथाम् । तथा क्रोधस्य शान्तिश्च, जायते नात्र संशयः ॥५४॥ ब्रह्मरन्ध्रेषु धर्तव्ये, सिद्धस्य दर्शनं भवेत् । अनेनैव पकारेण, धारणाऽभ्यासतां भजेत् ॥५॥ ततः प्रवनचेष्टायाः, निःसन्देहे कृते सति । सिधिप्रधानहेतूनां, ज्ञानार्थमुद्यतोभवेत् ॥५६॥ नाभिसंचारभावस्य, निष्कासने कृते सति । हृद्गतिं कारयित्वा च, द्वादशान्ते च धारणे ॥५॥ ततः पवनस्थानानि जानीते स्थानयोगतः। तस्य संचारस्थानस्य, गतिज्ञानस्य योगतः ॥८॥ अभ्यासस्यैव योगेन, शुभाशुभ फलोदयात् । तद्युक्तकालभावस्थ, आयुषो ज्ञानता भवेत् ॥५६॥ ततोऽपि योगिना चैव, स्वान्तस्य वायुना सह । शनैः शनैश्च कृष्ट्वा च हृत्पद्मषु नियन्त्रयेत् ॥६० तादृक्कार्ये च कर्तव्ये, अविद्या परिनश्यति । विषयेच्छा विनाशेन, विकल्पांश्च विनाशयेत् ।६१॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy