________________
-प्रदीप
[३८७ ) तथैव वामपादं वै आनीय वामजंघतः । दक्षिणस्यां च जंघायां, उपरि परिस्थाप्यताम् ॥१६॥ तस्यैव घुण्टनं पेट्टदक्षिणभागकोणके। यथा स्पृशेत्तथैवं हि कर्त्तव्यं सुप्रयत्नतः ॥१७॥ पदबन्धश्च ज्ञेयः सः पश्चाच हस्तयोद्धयोः। स्वस्तिकासनरूपेण, घुण्टनोपरि मोचनम् ॥१८॥ नासाग्रदृष्टिदानेन, अधोभागविकोचतः । यदासनं च कर्त्तव्यं, तद्धि पद्मासनं मतम् ॥१६॥
(कुलकम् ) ॥ सिद्धासन स्वरूपम् ॥ वामपादस्य तस्यैव, आनीय चैव जंघके । गुदोपस्थेन्द्रियाणां, वै मध्येऽनेन प्रकारतः ॥२०॥ स्थापनं तस्य तत्रैव, वामपाद तलोऽपि हि । दक्षिणपादजंघां च, यथा स्पृशति किंचन ॥२१॥ तथा दक्षिणपादं च, आनीय तस्य जंघके । गुह्यन्द्रियोपरिष्टाच्च, अनेनैव प्रकारतः ॥२२॥ रक्षणीयश्च तस्यैव, दक्षिणपादस्याङ्ग लिः।
१ संकोचतः