________________
ॐ नमो नमः श्रीप्रभु धर्म सूरये छ
॥ योगप्रदीपः ॥
नियम स्वरूपवर्णनम् परमानन्दयुग्देवं, परमशान्तिदं सदा। नमामिवर्धमानं तं, धर्मसूरि गुरुं तथा ॥१॥ योगांगेऽपि द्वितीयाङ्ग, वर्ण्यते नियमाभिधम् । महाव्रतविशुद्ध्यर्थ, तदपि-परिकीर्तितम् ॥ २॥ योगांगे नियमाश्चैव, यमपुष्टिकरामताः । महाव्रतं विना तेषां, पालनं दुष्करं मतम् ॥ ३ ॥ योगश्रेणिसमारोहं, यदिकर्तुं चिकीर्षति । तदातु नियमाः स्वान्ते,पालनीयास्च सर्वथा ॥ ४॥ तेऽपि पश्चप्रविख्याताः, योगांगे च द्वितीयके । शौचसन्तोषरूपौ द्वौ, तपः स्वाध्यायके तथा ॥५॥ ईश्वरप्रणिधानं च, पञ्चमं तत्र कीर्तितम् । स्वरूपं कथ्यते तेषां, पञ्चानां च यथाक्रमम् ॥ ६॥