________________
-प्रदीप
[३२५ विदेशनरप्रस्तावे, प्रश्नः केनापि तन्यते । सुखदुःखजिज्ञासायां, उत्तरं च विधीयते ॥३२४॥ जलतत्वं भवेद्यत्र, वक्तव्यं दृढ़तस्तदा । कार्यसिद्धिं च कृत्वा,वै आयाति शीघ्रतःसुखम् ॥३२५ पृथ्वी तत्वे च पृष्टव्ये, वक्तव्यं स्थिरता तदा। दुःखलेशो न विद्यत, ज्ञातव्यं भूमि योगतः॥३२६॥ वायुतत्वे कृते प्रश्ने, परित्यजति केतनम् । परस्थाने गतो ज्ञेयः, चिन्त। तस्यैव जायते ॥३२७॥ अग्नितत्वे रुजः पीडा, नभो मृत्यु प्रकाशते । अतस्तत्वं परिज्ञाय, सर्वकार्य प्रतन्यते ॥३२८॥ सूर्य विषमपादाश्च, चन्द्रे समपदा मताः। वारतिथि प्रकाराणां, ज्ञातव्या दृश्यते स्थितिः॥३२६ चन्द्रेऽग्रवामपादाश्च, ध्रियन्ते चत्वारः सदा । गमनकालिके ज्ञेयं, लाभस्तत्र प्रजायते ॥३३०॥ सूर्यस्वरेऽभिदक्षिणान्, पादान्धृत्वा च वै चलेत् । गतिकार्य विधेयं च, तत्र सफलता भवेत् ॥३३१॥
१-पद्धति ।