________________
- प्रदीप
[ २८७ ]
बहुस्पष्टत्व रूपेण, सर्व तत्र विचारितम् । बालचन्द्रकृते ग्रन्थे, सत्यप्रकाशमासिके ॥४३०॥ अन्य साधुजनेनापि तत्रैव चर्चितं खलु । तत्त्वाख्याने च ग्रन्थे वै ग्रन्थकारेण चिन्तितम् ॥४३१ ॥
अन्यप्रकरणे शिष्टं वक्ष्ये युक्त्यनुसारतः । तत्सर्वं परिज्ञातव्यं विशुद्ध धर्मकांक्षिभिः || ४३२॥ ॥ इति शास्त्रविशारद जैनाचार्य जगद्गुरु शासन प्रभावक विद्यासाहित्यधम्र्मोद्धारक जंगम युग प्रधान समाराधितमुरिमंत्र पूज्यापाद गुरुदेव श्रीविजयधर्म सूरीश्वर चरणारविन्देषु भृङ्गायमाणेन न्याय विशारदन्याय तीर्थोपाध्याय मङ्गल विजयेन विरचिते
योग
प्रदीप प्रकरणे मूर्त्तिद्वारा
परमात्मपूजा प्रकरणवर्णननामाद्वा
दश प्रकाशः
समाप्तः ॥