SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ॥ अथैकादशम प्रकाशः ॥ जगत्कर्तृत्ववादनिरूपणम् दशमे सार्वसिद्धिश्व, प्रकाशे प्रतिपादिता । जगत्कर्त्तृत्वमीशस्य, किमस्तीति निगद्यते ॥१॥ पृथिवी पर्वतादीनां कर्त्ता स्यात्कोऽपि बुद्धिमान् । कार्यत्वादिति मानं च, घटकर्त्ता कुलालवत् ॥२॥ 1 यद्यज्जगति कार्यं तन्नो भवेत्कर्त्तृणा विना । यथा घटादिकं कार्यं, तथा च पर्वतादिकम् ॥३॥ यन्नैवं तन्न चैवं च, व्योमादिकं यथा मतम् । तादृशकार्यनिर्माण, सामर्थ्यं चापरस्य नो ॥ ४ ॥ पर्वतादिषु कार्यत्वं, प्रत्यक्षं चानुभूयते । तत्कर्त्तृत्वं च मन्तव्यं, स एव परमेश्वरः ॥ ५ ॥ केनचिदत्र प्रोक्तं च, जगत्कर्त्ता महेश्वरः । अदेहत्वान्नभो वच्च, इत्यपि नैव युक्ति युक् ॥६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy