________________
॥ अथैकादशम प्रकाशः ॥
जगत्कर्तृत्ववादनिरूपणम्
दशमे सार्वसिद्धिश्व, प्रकाशे प्रतिपादिता । जगत्कर्त्तृत्वमीशस्य, किमस्तीति निगद्यते ॥१॥ पृथिवी पर्वतादीनां कर्त्ता स्यात्कोऽपि बुद्धिमान् । कार्यत्वादिति मानं च, घटकर्त्ता कुलालवत् ॥२॥
1
यद्यज्जगति कार्यं तन्नो भवेत्कर्त्तृणा विना । यथा घटादिकं कार्यं, तथा च पर्वतादिकम् ॥३॥ यन्नैवं तन्न चैवं च, व्योमादिकं यथा मतम् । तादृशकार्यनिर्माण, सामर्थ्यं चापरस्य नो ॥ ४ ॥ पर्वतादिषु कार्यत्वं, प्रत्यक्षं चानुभूयते । तत्कर्त्तृत्वं च मन्तव्यं, स एव परमेश्वरः ॥ ५ ॥ केनचिदत्र प्रोक्तं च, जगत्कर्त्ता महेश्वरः । अदेहत्वान्नभो वच्च, इत्यपि नैव युक्ति युक् ॥६॥