________________
[१५] अतो रामोऽपि सर्वक्षा, जातश्चयोगपालमाद। नतु पूर्वदशायां समन्तब्य इति भाज्यताम्॥१४॥ रामकृष्णादिका व्यक्तिः, मासीविह च भारते। व्युत्पत्त्यर्थ समाश्रित्य, वदन्ति चसमाजिमः॥२३॥ वसति बत्र त्रैलोक्यं, वसुदेवःस सम्मतः। आत्ममिरमयन् सोऽपि,श्रीरामः परिभाषितः॥२५॥ स तु पृथग् न व्यक्तिः स्यादेक एव स ईश्वरः । परमात्मा च मन्तव्यः,न तुरामादिका अपि ॥२३७॥ उ० इति व्युत्पत्ति मन्तव्ये,सर्वथाऽनर्थता भवेत् । हिंसा-नन्दो दयानन्दः, इति कथं न प्रोच्यते॥२३॥ दय धातुर्गतौ हिंसा, करणदानतादिषु । हिंसाथ च समाश्रित्य, दयते हिंसते तथा॥२३६॥ दयानन्दः स विज्ञेयः व्युत्पत्त्यर्थाश्रयात्ततः। अतो योगरूढ़ोऽर्थोऽपि,मन्तव्यः सर्वसजनैः ॥२४॥ इतिहासप्रसिद्धानां, अपलापो न जायते । रामकृष्णादिकाः सर्वे,जातास्ते पुरुषोत्तमाः ॥२४॥ रामकृष्णौ प्रसिद्धौ तौ, सर्वत्र संमृतौ मतौ । महात्मानौ च विज्ञेयौ,विवादः कस्यचिन्नहि ॥२४२॥