________________
अष्टादश सहनश्च, साधुवृन्द समायुतः। देवेन्द्रनरनारच, चामतो रैवताचले ॥२०॥ वनेशो द्वारिका गत्वा, श्रीकृष्णमवर्धापयद् । प्रदाय पारितोष्यं च, श्रीकृष्णेन विसर्जितः॥२०१॥ वन्दनार्थ स्वकावासाद्, यादवैः कुलकोटिभिः । रथाश्वहस्ति सामग्र्या, राज्ञां च समुदायकैः॥२०२॥ तौर्यत्रिकैश्च संयुक्तः, बन्दिद्वन्दैः समाश्रितः । समुद्रविजयाद्यश्च, दशाहै: सुप्रतिष्ठितः ॥२०३॥ देवनिर्मित पर्षयां, श्रीकृष्णः स समागतः । भगवन्नेमि नाथं च, कृतवांश्च प्रदक्षिणाम् ॥२०४॥ वन्दित्वा च नसस्थित्वा, यथा योग्यासने स्थिताः । प्रधानपुरुषार्थस्य, साधनीं धर्मदेशनाम् ॥२०५॥ श्रुत्वा प्रफुल्लिलाः सर्वे, धर्मध्यानेषु तत्परा। केचिच्चारित्र-सद्धर्म केचिच्च श्राद्धधर्मकम् ॥२०६॥ केचित्सम्यक्त्व सद्भावं, केचिद्मार्गानुसारिताम् । स्व स्व योग्यंच सम्प्राप्य,उत्थिना राजपौरुषाः॥२७॥
१-द्वारिकातः