SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ [१६४] योगमिलित्वा गोपिकाः सर्वाः, वस्त्राणि परित्यज्य च। कुर्वन्ति जल क्रीड़ां ताः, स्वेच्छया कामपुष्टये।१४०॥ कृष्णस्तदा समागत्य, चोरितं चेलकादिकम् । आरूढः स्वेच्छया तत्र, वृक्षे कदम्बनामके ॥१४॥ समाप्य जलक्रीडा वै, समागच्छन्ति तास्तटे । अदृष्ट्वा स्वीय वस्त्राणि,जाता व्याकुलमानसाः१४२॥ तदा कदम्बवृक्षस्थं, दृष्ट्वा कृष्णं च गोपिकाः । स्वमुत्यमेकहस्तेन, स्थगित्वा प्रार्थयन्ति ताः ॥१४३॥ मदीयानि सुवस्त्राणि, समर्पयन्तु नाथ भोः। वयं नग्नाः कियच्चिरं, स्थास्यामोऽत्र प्रभो वद १४४ तदा श्रीहरिणा प्रोक्तं, योजयित्वा करौ द्वयो। प्रार्थचन्तु तदा दास्ये, अन्यथा न हि कहिचिद् १४॥ पश्यंतु भो जनाश्चात्र, असभ्यता च कीदृशी। वस्त्रापहरणं कीदृग्, कीदृशी हृदि धृष्टता ॥१४६॥ प्राकृतः पुरुषः कोऽपि, तादृकार्य करोति न । करणे महती लज्जा, घृणास्पदं पदे पदे ॥१४७॥ श्रीकृष्णसदृशी व्यक्तिः, रुक्मिण्यादि महासती। कथं करोति तत्कार्य, महावीभित्स कारणम् ।१४८॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy