________________
[१७४] ।
योग
इन्द्रजालक्रियाकाराः, नमस्यां कारयन्ति वै । कीर्तिलोलुपता द्वारा, किं किं कुर्वन्ति नो तदा ॥७॥ देवागमनभोयान-चामरादि विभूतयः। मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान् ॥८॥ अनादिकाल खानिस्थमशुद्ध शातकुम्भकम् । क्षारतेजः प्रयोगेन, स्वच्छं शुद्धं विधीयते ॥६॥ ज्ञानादीनां तथाऽऽत्मा वै, अभ्यासेन तथैव च । अज्ञानमलनाशेन, सर्वज्ञः किमु नो भवेत् ॥१०॥ इयं युक्तिन मन्तव्या, अयुक्तवाक्प्रयोगतः। विशुद्धस्तारतम्यत्वमभ्यासे नैव जायते ॥११॥ नाल्पज्ञत्वं परित्यज्य, सर्वज्ञोऽपि भवेत्कदा । वक्तुं न शक्यते भेदः, सर्वज्ञाल्पज्ञयोस्तथा ॥१२॥ अभ्यासः पलवनस्यैव, जनैः कैश्चित्प्रतन्यते । तादृगभ्यास प्राबल्यादुत्प्लवति गर्तमेककम् ॥१३॥ योजनोत्प्लवनं नैव, क्रियते कुत्रचित्कदा। तथैवाभ्यासकद्वारा, सर्वज्ञत्वं न जायते ॥१४॥ दशहस्तान्तरं व्योन्नो, यो नामोत्प्लुत्यगच्छति । न योजनशतं गन्तु, शक्तोऽभ्यासशतैरपि ॥१५॥