________________
-प्रदीप
[१६७j जकारश्च वहेन्नित्यं, महासत्त्वो युधिष्ठिरः। दुर्योधनो घकारञ्च, धृत्वा नरकभागभूत ॥२६७॥
लोकवल्लभस्वरूपनिरूपणं प्रमाणिकजनो लोकः, तस्य च वल्लभः सदा। अप्रमाणिकलोकस्य, वल्लभोऽपि भवेन्न वा ।२६८॥ अप्रमाणिकलोकास्तु, निन्दन्ति धर्मकारिणम् । अधम्मिणश्च श्लोघन्ते, तेषां व्यापारतेदृशी॥२६६॥ ये धर्मकार्यकर्तारः, हसन्ति तांश्च ते सदा । उपहासश्च कुर्वन्ति, स्वजातीय स्वभावतः ॥२७०॥ अकार्यकारिणस्तांश्चा-नलसान्प्रवदन्तिये । केषां स्तुतिन कुर्वन्ति,अतएवाप्रमाणिकाः ॥२७॥ तेषां प्रियोऽप्रियो वाच, भवितु कोऽपि नार्हति । अतः प्रमाणिकैलीकैः कथ्यते लोकवल्लभः ॥२७२॥ मर्यादा सेविता येन, कृतव्रतं न मुञ्चति । प्राणान्तकष्टके जाते, न मर्यादामुल्लंघयेत् ॥२७३॥
लज्जास्वरूपनिरूपणं संयमकारणं लज्जा, असंयमाञ्च रक्षति । लज्जायुक्तो नरश्चैव, सर्वत्र फलमाप्नुयात् ॥२७॥