________________
योग
[१५२] सीता हरणता प्रोक्ता, विदुषा तत्र संसदि । पश्चाद्ग्राम्य जनैःपृष्टं सीताजनं भवेत् कदा॥१४॥ तैख़ता हरिणी सीता, हरिण शब्द जल्पनाद । मानुषी भाविनी नैव, शंकाशंकु महान् हृदि॥१४६॥ निर्बुद्धिक मनुष्याणां, समीपे किं कथानकम् । बुध्यष्टकगुणानाञ्च, अभ्यासः क्रियतां दृढम्॥१५०॥ सुश्रूषा श्रवणञ्चव, ग्रहणं धारणं तथा । उहापोहोऽर्थविज्ञानं, तत्वज्ञानश्च धोगुणाः ॥१५॥ "सुश्रूषा” श्रोतुमिच्छा वै, "श्रवण" शब्द संश्रुतिः। शास्त्रार्थस्य दृढीकारः, “ग्रहणं" कथ्यते बुधैः ॥१५२॥ गृहीतार्थस्य संस्कारः, “धारणा” सा उदाहृता। ज्ञात्वार्थतं समालम्ब्य, अन्यस्मिन्सद्विचारणा ॥१५३॥ व्याप्त्यनुग्राहकैस्तकः, "ऊहा” सा क्रियते तदा। यथा धूमं नगे दृष्ट्वा, धूमाग्नि सहचारिताम् ॥१५४॥ तकैमहानसस्थानं, स्मृत्वा व्याप्तिर्वितन्यन्ते। नगाग्न्यनुमितिश्चैव, सै “वोहा" वैनिरूपिता॥१५॥ २-कोटीश्वराणां वेषो रंकेन यदि ध्रियते