________________
[१५०]
योगधर्मस्वजातिदेशादौ, पुण्ये च तारतम्यकम्॥१३॥ मोक्षफलं सुपात्रादौ दीने पुण्यफलं स्मृतम् । सप्तक्षेत्रं सुपात्रं च आदितोऽभयदानकम् ॥१३२॥ सजना ये न कुर्वन्ति, आयानुकूल सव्द्ययम् । कृतघ्नास्ते च बोधव्या, धर्मेषु द्रोहता मता॥१३३॥ पुण्याद्विभवसंप्राप्तिः, फलं पुण्यस्य भक्षितम् । क्षीणेपुण्ये च दारिद्रयं, दारिद्राद्धर्मनाशत॥१३४॥ प्रातःकालं समुथ्थाय, नाम गृह्णन्ति नो जनाः । न नाम श्रेष्टिशब्देन, पुत्कुवन्ति जनास्तथा ॥१३॥ पितामहार्जिता लक्ष्मी, पितृष्वसा नभुज्यते । पित्रुपार्जितलक्ष्मी सा, जोताच भगिनी समा॥१३६॥ स्वयमुपार्जिता लक्ष्मी स्वपुत्री भुज्यते कथम् । अतः सव्ययताश्रेष्टा, वित्तस्य गृहमेधिना ॥१३७॥ अष्टादश तु दोषा वै, लगन्ति च धनार्जने । आत्मवस्त्रमलीनं च, भवति पाप योगतः ॥१३८॥ मलीनः पुरुषो जातः, क्षाल्यते व्ययनीरतः। अन्यथा पापिनाऽनेन, भुज्यते कुगतौ दुःखम् ॥१३६॥
१-आत्मा ।