________________
[ १३६ ]
योग
"
लोकविरुद्ध हातत्वं दीनोद्वारे च यत्नता । सर्वदा शुभध्यानत्वं धर्म्मदेशस्वजातिषु ॥१५॥ सदाचारस्स विज्ञेयस्तस्य प्रशंसकाः सदा । मन्तव्या धर्म्मग्रन्थेषु, शिष्टाचार प्रशंसकाः ॥ १६ ॥ आचारः कथ्यते तेषां श्रूयतां हि तमिच्छता । श्रुत्वा स्वान्ते च धर्तव्यः, आचरणीय एव वै ॥१७॥ विपद्य च्चैश्च प्रस्थेयं, श्रयणीयं महत्पदम् । न्यायानपेतवृत्तिश्च, मलीनं नैव मानसम् ॥१८॥ दुर्जनः पार्थनीया न, मित्रांश्चाल्पधनं तथा । सता केनेति प्रोक्तं वै, असिधारासमं व्रतम् ॥१६॥ नियमाः षट् सदाचाराः, पालनीयाश्च सर्वदा । । तदा शिष्टत्वमायाति, अन्यथा तु कदापि न ॥२०॥
बिवाहस्वरूपनिरूपणं
कुलशीले समे येषां, ये च विभिन्न गोत्रजाः । तेषां परस्परं कार्य्यः, विवाहो गृहमेधिभिः ||२२॥ पितृपितामहादीनां पूर्ववंशः कुलं मतम् ।
"
अभक्ष्य भक्षणत्यागः, शीलश्च तन्निगद्यते ॥ २२॥