________________
-प्रदीप
rrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrr
mmmmmmmmmmmmmm
[१३३] धर्मध्यानप्रधानेन, अप्रमत्तत्वयोगतः। शरीरादेश्च हातव्ये, नहि दोषो गुणावह; ॥२५॥ आर्तध्यानप्रधानेन, कषायदृढ़भावतः। शरीरादेश्च हातव्ये, बहुदोषो विभाव्यताम् ॥२६॥ एकतो गुणप्राधान्यं, अन्यतो दोषरूपता। लाभालाभौ समालोच्य पश्चात्सर्व निगद्यताम्॥२७॥ अत आत्मार्थिना कार्या, संलेखना सुभावतः। आत्मनः सुखलाभाय, अन्तिमसमये तथा॥२८॥ इति शास्त्रविशारद जैनाचार्य विश्ववन्य जंगमयुगप्रधान सूरीश्वरसम्राट श्री विजयधर्मसूरि शिष्येण न्यायतीर्थन्याय विशारदोपाध्याय मंगल विजयेन विरचिते योगप्रदीपे मारणान्तिक संलेखना वर्णननामा
सप्तम प्रकाशः