________________
[ १२८ ]
यदि वाऽऽसा तपस्यानां चारित्रस्य तथैव च ।
अस्ति मम फलं तर्हि, जन्मान्तरस्य चिन्तनम्॥१४६॥ चक्रवर्त्यादि भोगानां, देवेन्द्रादिक वस्तुनः । सुखं भवतु खल्वेवं, चिन्तनं वै निदानकम् ॥ १५०॥
योग
9
----
तपश्चारित्र नागं वै, विक्रीय रासभः क्रीतः ।
,
यथा भोगनिदानं वै ब्रह्मदत्तादिना कृतम् ॥ १५१ ॥ निदानं नैव कर्तव्यं, पुरुषेण कदाचन । चिन्तामणिं परित्यज्य शकलं च कथं धृतम्॥१५२॥ साहचर्यस्य पूर्वस्थ, पांशु क्रीडादि वस्तुनः । स्मरणे सति यः स्नेहः, संजातः सुखरूपकः ॥१५३॥
तस्य प्राणान्तकालेऽपि परित्यागो न जायते । इति विचिन्तनं तच्च, मन्तव्यश्च द्वितीयकः ॥ १५४॥ संलेखनातिचारश्च ज्ञातव्यः सर्वदा जनैः । तेषामाचरणे यत्नः कदापि नैव तन्यते ॥ १५५॥
"
एतेषामतिचाराणां येन केन प्रकारतः । आचरणन्तु सर्वेषां यदि वा यस्य कस्यचित् ॥ १५६ ॥
,
१ - हस्तिनं