SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ [ १२८ ] यदि वाऽऽसा तपस्यानां चारित्रस्य तथैव च । अस्ति मम फलं तर्हि, जन्मान्तरस्य चिन्तनम्॥१४६॥ चक्रवर्त्यादि भोगानां, देवेन्द्रादिक वस्तुनः । सुखं भवतु खल्वेवं, चिन्तनं वै निदानकम् ॥ १५०॥ योग 9 ---- तपश्चारित्र नागं वै, विक्रीय रासभः क्रीतः । , यथा भोगनिदानं वै ब्रह्मदत्तादिना कृतम् ॥ १५१ ॥ निदानं नैव कर्तव्यं, पुरुषेण कदाचन । चिन्तामणिं परित्यज्य शकलं च कथं धृतम्॥१५२॥ साहचर्यस्य पूर्वस्थ, पांशु क्रीडादि वस्तुनः । स्मरणे सति यः स्नेहः, संजातः सुखरूपकः ॥१५३॥ तस्य प्राणान्तकालेऽपि परित्यागो न जायते । इति विचिन्तनं तच्च, मन्तव्यश्च द्वितीयकः ॥ १५४॥ संलेखनातिचारश्च ज्ञातव्यः सर्वदा जनैः । तेषामाचरणे यत्नः कदापि नैव तन्यते ॥ १५५॥ " एतेषामतिचाराणां येन केन प्रकारतः । आचरणन्तु सर्वेषां यदि वा यस्य कस्यचित् ॥ १५६ ॥ , १ - हस्तिनं
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy