SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [१२५] पर्वण्यादिक तिथ्यादौ, अनुत्साहश्च पौषधे । अनादरेण कर्तव्ये, अतिचारश्चतुर्थकः ॥१२२॥ करणीयक्रियादोनां, चोपवासादिपौषधे । .. स्मरणे स्खलनाया स्यात्स्मृत्यनुस्थापनं च तत्॥१२३॥ स्मृत्यनुस्थापनं यत्त, पंचमश्चातिचारकः। सावधानेन कर्तव्यं, पौषधमप्रमादिना ॥१२४॥ सचित्ते वस्तु निक्षेपः, सचित्तेन पिधानकम् । परस्य व्यपदेशाख्या, मात्सर्या दर्शनं तथा ॥१२॥ कालातिक्रमकाख्यश्च, एते पञ्चातिचारकाः। अतिथि संविभागस्य, मन्तव्या व्रतलिप्सुभिः॥१२६॥ चतुर्धाहारपानानां, अनादानमनीषया । यवगोधूमशाल्यादौ, सचित्ते निक्षपात्तथा ॥१२७॥ एतत्कार्ये च कर्तव्ये, अतिचारः प्रजायते । महामुनेश्च दानादौ, चान्तरायो निबध्यते ॥१२८॥ अतस्ताङ् न कर्तव्यं, यतोदानान्तरायकृत् । अतिथिसंविभागस्य, प्रथमश्चातिचारकः ॥१२६॥ चतुर्धाऽऽहार पानानां, अनादान मनीषया । . सुरणकन्दपुष्पादि, सचित्तेन पिधानकम् ॥१३०॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy