SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [१११J ॥षष्ठ प्रकाशः॥ निगदितश्च संक्षेपाद, द्वादशव्रतानां व्याख्यानश्च । पश्चमे प्रकाशके च सम्यग् दर्शनं च ज्ञातव्यम् ॥१ व्रतातिचार वर्णनं व्रतानां सातिचाराणां, पालने दूषणं महत् । अतोऽतिचारता ज्ञया, नादर्तव्या च कर्हि चित्॥२॥ दर्शनस्यातिचाराश्च, शङ्कादयो निरूपिता। अणुव्रतादिकानाच, निरूपणं प्रसङ्गतः ॥३॥ भवेच्च स्खलना कापि, व्रताचरणकारिणाम् । सा च चतुर्विधा ज्ञेया, चातिक्रमादि भेदतः ॥४॥ व्यत्यतिक्रमको चैव, अनाचारातिचारकौ । तेषां स्वरूपविज्ञानं, कथ्यते वीरशासनात् ॥५॥ आधाकादि भोज्यस्य, निमन्त्रणश्रुतौ श्रुताद् । अतिक्रमश्च जायेत, आचारस्य तु लंघनात् ॥६॥ तदाहारानयार्थ वै, स्वस्थानाच्च प्रयाणके।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy