________________
-प्रदीप
[१११J
॥षष्ठ प्रकाशः॥
निगदितश्च संक्षेपाद, द्वादशव्रतानां व्याख्यानश्च । पश्चमे प्रकाशके च सम्यग् दर्शनं च ज्ञातव्यम् ॥१
व्रतातिचार वर्णनं व्रतानां सातिचाराणां, पालने दूषणं महत् । अतोऽतिचारता ज्ञया, नादर्तव्या च कर्हि चित्॥२॥ दर्शनस्यातिचाराश्च, शङ्कादयो निरूपिता। अणुव्रतादिकानाच, निरूपणं प्रसङ्गतः ॥३॥ भवेच्च स्खलना कापि, व्रताचरणकारिणाम् । सा च चतुर्विधा ज्ञेया, चातिक्रमादि भेदतः ॥४॥ व्यत्यतिक्रमको चैव, अनाचारातिचारकौ । तेषां स्वरूपविज्ञानं, कथ्यते वीरशासनात् ॥५॥ आधाकादि भोज्यस्य, निमन्त्रणश्रुतौ श्रुताद् । अतिक्रमश्च जायेत, आचारस्य तु लंघनात् ॥६॥ तदाहारानयार्थ वै, स्वस्थानाच्च प्रयाणके।