________________
-प्रदीप
[a]
यथा निम्बरसानां च क्वाथश्च वै प्रतन्यते । एकभागस्य पाकेन, द्विगुणः कटुरुच्यते ॥७६॥ द्विभागस्य प्रपाकेन, त्रिगुणो जायते कटुः । त्रिगुणानां प्रपाकेन, रसश्चतुर्गुणो मतः ॥ ८० ॥ तथेक्षुर सक्वाथेन, एक द्वित्रिचतुर्गुणाः । रसांशाः परिशिष्यन्ते, कथ्यते तद्विशेषतः ॥ ८१ ॥ तथैव पुण्यपापेषु, पुद्गलेषु प्रबोधनम् । मधुरः पुण्यपुद्गले, कटुता पापपुले दृष्टान्तं
।
Go
॥८२॥
जातकषायभावेन, पूर्व गालिप्रदानकम् । स्वल्पो बन्धस्तदाजातः कषायमन्दभावतः ॥ ८३॥ ततो निमित्तसद्भावात्, अपरेणाधिकः कृतः । तदा तन्मारणेच्छाऽपि जायते क्रोधतीव्रतः ॥८४॥ मारणार्थं यदायातः, तदा तेनाऽपि मार्य्यते । बध्यघातक भावेन, परस्परं निहन्यते ॥८५॥
कषायतारतम्येन,
रसेषु तारतम्यता ।
ते रसाश्त्र प्रवर्द्धन्ते, एक द्वित्रिचतुर्गुणाः ॥८६॥ 'पूर्वोक्ताश्च रसाः सर्वे यावत्ताश्च चतुर्गुणाः ।