SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [a] यथा निम्बरसानां च क्वाथश्च वै प्रतन्यते । एकभागस्य पाकेन, द्विगुणः कटुरुच्यते ॥७६॥ द्विभागस्य प्रपाकेन, त्रिगुणो जायते कटुः । त्रिगुणानां प्रपाकेन, रसश्चतुर्गुणो मतः ॥ ८० ॥ तथेक्षुर सक्वाथेन, एक द्वित्रिचतुर्गुणाः । रसांशाः परिशिष्यन्ते, कथ्यते तद्विशेषतः ॥ ८१ ॥ तथैव पुण्यपापेषु, पुद्गलेषु प्रबोधनम् । मधुरः पुण्यपुद्गले, कटुता पापपुले दृष्टान्तं । Go ॥८२॥ जातकषायभावेन, पूर्व गालिप्रदानकम् । स्वल्पो बन्धस्तदाजातः कषायमन्दभावतः ॥ ८३॥ ततो निमित्तसद्भावात्, अपरेणाधिकः कृतः । तदा तन्मारणेच्छाऽपि जायते क्रोधतीव्रतः ॥८४॥ मारणार्थं यदायातः, तदा तेनाऽपि मार्य्यते । बध्यघातक भावेन, परस्परं निहन्यते ॥८५॥ कषायतारतम्येन, रसेषु तारतम्यता । ते रसाश्त्र प्रवर्द्धन्ते, एक द्वित्रिचतुर्गुणाः ॥८६॥ 'पूर्वोक्ताश्च रसाः सर्वे यावत्ताश्च चतुर्गुणाः ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy