________________
४४०
छद्मस्थविपर्यय: केवलीति तत्सूत्रम् सुगमं किन्तु, तत्र च क्षिप्तचित्तः पुत्रशोकादिना नष्टचित्त:, दृप्तचित्त: पुत्रजन्मादिना दर्पवच्चित्त उन्मत्त एवेति । मां च सहमानं दृष्ट्वा अन्येऽपि सक्ष्यन्ति, उत्तमानुसारित्वात् प्राय इतरेषाम्, यदाह
जो उत्तमेहिं मग्गो पहओ सो दुक्करो न सेसाणं । ... आयरियम्मि जयंते तयणुयरा केण सीएजा ? ॥ [ ] इति । इच्चेयेहीत्याद्यत्रापि निगमनम्, शेषं सुगममिति । [सू० ४१०] पंच हेऊ पन्नत्ता, तंजहा-हेउं न जाणति, हेउं ण पासति, हेउं ण बुज्झति, हेउं णाभिगच्छति, हेडं अन्नाणमरणं मरति १ ।
पंच हेऊ पन्नत्ता, तंजहा-हेउणा ण जाणति जाव हेउणा अन्नाणमरणं मरति २ ।
पंच हेऊ पन्नत्ता, तंजहा-हेउं जाणति जाव हेउं छउमत्थमरणं मरति ३॥ पंच हेऊ पन्नत्ता, तंजहा-हेउणा जाणति जाव हेउणा छउमत्थमरणं मरति ४।
पंच अहेऊ पन्नत्ता, तंजहा-अहेउं ण याणति जाव अहेउं छउमत्थमरणं मरति ५ । ___पंच अहेऊ पन्नत्ता, तंजहा-अहेउणा न जाणति जाव अहेउणा छउमत्थमरणं मरति ६ । पंच अहेऊ पन्नत्ता, तंजहा-अहेउं जाणति जाव अहेउं केवलिमरणं मरति
___पंच अहेऊ पन्नत्ता, तंजहा- अहेउणा जाणति जाव अहेउणा केवलिमरणं मरति ८ ।
केवलिस्स णं पंच अणुत्तरा पन्नत्ता, तंजहा- अणुत्तरे नाणे, अणुत्तरे दंसणे, अणुत्तरे चरित्ते, अणुत्तरे तवे, अणुत्तरे वीरिते ९॥
[टी०] छद्मस्थ-केवलिनोरनन्तरं स्वरूपमुक्तमिदानीमपि तयोरेव तदाह- पंच हेऊ इत्यादि सूत्रनवकम्, तत्र भगवतीपञ्चमशतसप्तमोद्देशकचूर्ण्यनुसारेण किमपि लिख्यते, पञ्च हेतवः, इह य: छद्मस्थतयाऽनुमानव्यवहारी अनुमानाङ्गतया हेतुं लिङ्गं धूमादिकं