________________
७२६
एवोग्गहप्पवेसे निसीहिया तह निसिद्धजोगस्स ।
एयस्सेसा उचिया इयरस्स अनिषिद्धयोगस्य न चेव नत्थि त्ति ।। [पञ्चा० १२।२२] अन्वर्थो नास्तीति कृत्वेत्यर्थः ।
तथा आप्रच्छनमापृच्छा, सा विहारभूमिगमनादिषु प्रयोजनेषु गुरोः कार्या, चशब्दः पूर्ववत् ।
तथा प्रतिपृच्छा प्रतिप्रश्नः, सा च प्राग्नियुक्तेनापि करणकाले कार्या, पूर्वनिषिद्धेन वा प्रयोजनतस्तदेव कर्तुकामेनेति । तथा छन्दना च प्राग्गृहीतेनाशनादिना कार्या, इहावाचिपुव्वगहिएण छंदण गुरुआणाए जहारिहं होइ, इत्यादि। तथा निमन्त्रणा अगृहीतेनैवाशनादिना भवदर्थमहमशनादिकमानयाम्येवंभूता, इहार्थे अभ्यधायि
सज्झाया उव्वाओ श्रान्तः गुरुकिच्चे सेसगे असंतम्मि । तं पुच्छिऊण कजे सेसाण निमंतणं कुज ॥ [पञ्चा० १२॥३८] त्ति ।
तथा उवसंपय त्ति उपसंपत् इतो भवदीयोऽहमित्यभ्युपगमः, सा च ज्ञान-दर्शनचारित्रार्थत्वात् त्रिधा, तत्र ज्ञानोपसम्पत् सूत्रार्थयो: पूर्वगृहीतयोः स्थिरीकरणार्थं तथा वित्रुटितसन्धानार्थं तथा प्रथमतो ग्रहणार्थमुपसम्पद्यते, दर्शनोपसम्पदप्येवम्, नवरं दर्शनप्रभावकसम्मत्यादिशास्त्रविषया, चारित्रोपसम्पच्च वैयावृत्यकरणार्थं क्षपणार्थं वोपसम्पद्यमानस्येति, भणितं हि
उवसंपया य तिविहा नाणे तह दंसणे चरित्ते य । दसण-नाणे तिविहा दुविहा य चरित्तअट्ठाए ॥ वत्तणसंधणगहणे सुत्तत्थोभयगया उ एस त्ति । वेयावच्चे खमणे काले पुण आवकहियाइ ॥ [पञ्चा० १२।४२-४३] त्ति ।
काले त्ति उपक्रमणकाले आवश्यकोपोद्घातनिर्युक्त्यभिहिते, सामाचारी दशविधा भवति ।
[सू० ७५०] समणे भगवं महावीरे छउमत्थकालिताते अंतिमरातितंसि इमे दस महासुमिणे पासित्ताणं पडिबुद्धे, तंजहा