SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ७०८ पुरिससी णं वासुदेवे दस वाससयसहस्साइं सव्वाउयं पालइत्ता छट्ठाते तमाए पुढवीए नेरतितत्ताते ववन्ने १। मी णं अरहा दस धणूई उड्डउच्चत्तेणं दस य वाससताइं सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे २ | कहे णं वासुदेवे दस धणूई उड्डउच्चत्तेणं दस य वाससयाइं सव्वाउयं पालइत्ता तच्चाते वालुयप्पभाते पुढवीते नेरतितत्ताते ववन्ने ३ | [टी०] अनन्तरं मिथ्यात्वविषयतया मुक्ता उक्ताः, इदानीं तदधिकारात्तीर्थकरत्रयस्य दशस्थानकानुपातेन मुक्तत्वमभिधीयते - चंदप्पभे णं इत्यादि सूत्रत्रयमपि कण्ठ्यम्। उक्ततीर्थकराश्च महापुरुषा इति तत्सम्बन्धि पुरिससीहेत्यादिसूत्रत्रयं कण्ठ्यम् । [सू० ७३६ ] दसविधा भवणवासी देवा पण्णत्ता, तंजहा-असुरकुमारा जाव थणितकुमारा १। एतेसि णं दसविधाणं भवणवासीणं देवाणं दस चेतितरुक्खा पन्नत्ता, तंजहा अस्सत्थ सत्तिवन्ने, सामलि उंबर सिरीस दहि | वंजुल पलास वप्पो [ वग्घो ? ] तते त कणिताररुक्खे त २।। १५६ ।। [0] नैरकिति प्रागुक्तम्, नारकासन्नाश्च क्षेत्रतो भवनवासिन इति तद्गतं सूत्रद्वयं कण्ठ्यम्, नवरम् - अनेन क्रमेणाश्वत्थादयश्चैत्यवृक्षा ये सिद्धायतनादिद्वारेषु श्रूयत इति । [सू० ७३७] दसविधे सोक्खे पन्नत्ते, तंजहाआरोग्ग दीहमाउं, अड्डेज्जं काम भोग संतोसो । अत्थि सुभोग निक्खम्ममेव तत्तो अणाबाधे ॥ १५७ ॥ [टी०] प्राग्भवनवासिनो देवा उक्तास्तेषां च किल सुखं भवतीति सुखं सामान्यत आह- दसविहेत्यादि, आरोग गाहा, आरोग्यं नीरोगता १, दीर्घमायुः चिरं जीवितम्, शुभमितीह विशेषणं दृश्यमिति २, अड्डेज्जं ति आढ्यत्वं धनपतित्वं सुखकारणत्वात् सुखम् ३, काम त्ति कामौ शब्द-रूपे सुखकारणत्वात् सुखम् ४,
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy