SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ दशममध्ययनं दशस्थानकम् । ६९३ अण्डसूक्ष्म कीटिकाद्यण्डकानि, लयनसूक्ष्मम् कीटिकानगरकादि, स्नेहसूक्ष्म अवश्यायादीत्यष्टस्थानकभणितमेव, इदमपरं गणितसूक्ष्मम्, गणितं सङ्कलनादि तदेव सूक्ष्मं सूक्ष्मबुद्धिगम्यत्वात्, श्रूयते च वज्रान्तं गणितमिति, भङ्गसूक्ष्मं भङ्गा भङ्गका वस्तुविकल्पाः, ते च द्विधा- स्थानभङ्गकाः क्रमभङ्गकाश्च, तत्राद्या यथा द्रव्यतो नामैका हिंसा न भावत: १, अन्या भावतो न द्रव्यत: २, अन्या भावतो द्रव्यतश्च ३, अन्या न भावतो नापि द्रव्यत: ४ इत्यादि । तल्लक्षणं सूक्ष्म भङ्गसूक्ष्मम्, सूक्ष्मता चास्य भजनीयपदबहुत्वे गहनभावेन सूक्ष्मबुद्धिगम्यत्वादिति। [सू० ७१७] जंबुमंदरदाहिणेणं गंगासिंधूओ महानदीओ दस महानदीओ समप्पेंति, तंजहा-जउणा, सरऊ, आती, कोसी, मही, सतद्, वितत्था, विभासा, एरावती, चंदभागा । जंबुमंदरउत्तरेणं रत्ता-रत्तवतीओ महानदीओ दस महानदीओ समप्पेंति, तंजहा-किण्हा, महाकिण्हा, नीला, महानीला, तीरा, महातीरा, इंदा जाव महाभोगा । [सू० ७१८] जंबुद्दीवे दीवे भरहे वासे दस रायहाणीओ पन्नत्ताओ, तंजहाचंपा महरा वाणारसी त सावत्थि तह त सातेतं । हत्थिणउर कंपिल्लं मिहिला कोसंबि रायगिहं ॥१५२॥ एतासु णं दससु रायहाणीसु दस रायाणो मुंडा भवेत्ता जाव पव्वतिता, तंजहा-भरहे, सगरे, मघवं, सणंकुमारे, संती, कुंथू, अरे, महापउमे, हरिसेणे, जयणामे । [सू० ७१९] जंबुद्दीवे दीवे मंदरे पव्वए दस जोयणसयाइं उव्वेहेणं, धरणितले दस जोयणसहस्साई विक्खंभेणं, उवरिं दस जोयणसयाई विक्खंभेणं, दस दसाई जोयणसहस्साइं सव्वग्गेणं पण्णत्ते । [सू० ७२०] जंबुद्दीवे दीवे मंदरस्स पव्वतस्स बहुमज्झदेसभागे इमीसे रयणप्पभाते पुढवीते उवरिमहेट्टिल्लेसु खुड्डगपतरेसु एत्थ णमट्ठपतेसिते रुयगे पण्णत्ते जओ णमिमातो दस दिसातो पवहंति, तंजहा-पुरत्थिमा,
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy