________________
६८०
चिण उवचिण जाव णिज्जरा चेव ।
[सू० ७०३] णवपएसिता खंधा अणंता पण्णत्ता जाव णवगुणलुक्खा पोग्गला अणंता पण्णत्ता ।
[ टी० ] अनन्तरं कर्म्मोक्तम्, तद्वशवर्त्तिनश्च नानाकुलकोटीभाजो भवन्तीति कुलकोटिसूत्रे, तद्गताश्च कर्म्म चिन्वन्तीति चयादिसूत्रषट्कम्, कर्म्मपुद्गलप्रस्तावात् पुद्गलसूत्राणि च, सुगमानि चैतानि, नवरं नव जाईत्यादि, चतुरिन्द्रियाणां जातौ यानि कुलकोटीनां योनिप्रमुखाणां योनिद्वाराणां शतसहस्राणि तानि तथा भुजैर्गच्छन्तीति भुजगाः गोधादय इति ।
इति श्रीमत्तपागच्छाधिराजभट्टारकपुरन्दरसूरीश्वर श्रीविजयसेनसूरिराज्ये श्रीमत्तपागच्छश्रृंगारहारसूरीश्वर श्रीविजयदेवसूरियौवराज्ये पण्डितश्रीकुशलवर्धनगणिशिष्यनगर्षिगणिना स्ववाचनपरोपकारकृते
कृतोद्धाररूपयां श्रीसकलवाचकशिरोमणिमहोपाध्यायश्रीविमलहर्षगणिभिः संशोधितायां सुखावबोधायां श्रीस्थानाङ्गदीपिकायां नवस्थानकाख्यं नवमममध्ययनं
समाप्तम्।