________________
नवममध्ययनं नवस्थानकम् ।
६६५ कुलकरस्स भद्दाए भारियाए कुच्छिसि पुमत्ताए पच्चायाहिती । तए णं सा भद्दा भारिया नवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्ठमाण य रातिंदियाणं वीतिकंताणं सुकुमालपाणिपातं अहीणपडिपुन्नपंचेंदियसरीरं लक्खणवंजण जाव सुरूवं दारगं पयाहिती । जं रयणिं च णं से दारगे पयाहिती तं रयणिं च णं सतदुवारे णगरे सम्भंतरबाहिरए भारग्गसो य कुंभग्गसो त पउमवासे त रयणवासे त वासिहिति । तए णं तस्स दारगस्स अम्मापितरो एक्कारसमे दिवसे वीइक्कंते जाव बारसाहे दिवसे अयमेतारूवं गोण्णं गुणनिप्फण्णं नामधिजं काहिंति । जम्हा णं अम्हमिणंसि दारगंसि जातंसि समाणंसि सतदुवारे नगरे सभिंतरबाहिरए भारग्गसो य कुंभग्गसो य पउमवासे य रतणवासे य वासे वुढे तं होउ णमम्हमिमस्स दारगस्स नामधिजं महापउमे महापउमे, तए णं तस्स दारगस्स अम्मापियरो नामधिजं काहिंति-महापउमाती।
तए णं तं महापउमं दारगं अम्मापितरो सातिरेगअट्ठवासजातगं जाणित्ता महता महता रायाभिसेएणं अभिसिंचिहिति । से णं तत्थ राया भविस्सति महता हिमवंत-महंतमलयमंदर० रायवन्नतो जाव रजं पसासेमाणे विहरिस्सति। तते णं तस्स महापउमस्स रन्नो अन्नदा कताइ दो देवा महिड्डिया जाव महेसक्खा सेणाकम्मं काहिंति, तंजहा-पुन्नभद्दे त माणिभद्दे त । तते णं सतदुवारे नगरे बहवे रातीसर-तलवर-माडंबित-कोडंबित-इब्भ-सेट्ठिसेणावति-सत्थवाहप्पभितयो अन्नमन्नं सदावेहिंति एवं वतिस्संति-जम्हा णं देवाणुप्पिया ! अम्हं महापउमस्स रन्नो दो देवा महिड्डिया जाव महेसक्खा सेणाकम्मं करेंति, तंजहा-पुन्नभद्दे त माणिभद्दे य, तं होउ णमम्हं देवाणुप्पिया! महापउमस्स रण्णो दोच्चे वि नामधेजे देवसेणे देवसेणे । तते णं तस्स महापउमस्स रण्णो दोच्चे वि नामधेजे भविस्सइ देवसेणाती देवसेणाती ।
तते णं तस्स देवसेणस्स रन्नो अन्नत्ता कताती सेतसंखतलविमलसन्निकासे चउदंते हत्थिरतणे समुप्पजिहिति । तए णं से देवसेणे राया तं सेतं संखतलविमलसन्निकासं चउदंतं हत्थिरतणं दुरूढे समाणे सतदुवारं नगरं