SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ नवममध्ययनं नवस्थानकम् । ६५७ च नवकान्येकाशीतिरिति कृत्वा एकाशीत्या रात्रिन्दिवैः अहोरात्रैर्भवति, तथा प्रथमनवके प्रतिदिनमेका दत्ति: पानकस्य भोजनस्य चेत्येवमेकोत्तरया वृद्ध्या नवमे नवके नव दत्तय:, ततश्च सर्वसङ्कलनया चतुर्भिश्च पञ्चोत्तरैर्भिक्षाशतैर्यथासूत्रं यथाकल्पं यथामार्गं यथातत्त्वं सम्यक्कायेन स्पृष्टा पालिता शोभिता तीरिता कीर्त्तिता आराधिता चापि भवतीति । [सू० ६८८] णवविधे पायच्छित्ते पन्नत्ते, तंजहा - आलोयणारिहे जाव मूलारिहे, अणवट्टप्पारि । [टी०] इयं च जन्मान्तरकृतपापकर्म्मप्रायश्चित्तमिति प्रायश्चित्तनिरूपणसूत्रम्, तच्च गतार्थमिति । [सू० ६८९] जंबुमंदरदाहिणेणं भरहे दीहवेतड्ढे नव कूडा पन्नत्ता, तंजहासिद्धे भरहे खंडग, माणी वेयड्ड पुण्ण तिमिसगुहा । भरहे वेसमणेया ९, भरहे कूडाण णामाई ॥ १३५ ॥ जंबुमंदरदाहिणेणं निसभे वासहरपव्वते णव कूडा पन्नत्ता, तंजहासिद्धे सिहे हरिवस्स, विदेहे हरि धिती य सीतोदा । अवरविदेहे रुतगे ९, निसभे कूडाण णामाई ॥ १३६ ॥ जंबुद्दीवे दीवे मंदरपव्वते णंदणवणे णव कूडा पन्नत्ता, तंजहाणंदणे मंदरे चेव, निसहे हेमवते रयय रुयए य । सागरचित्ते वइरे, बलकूडे ९ चेव बोधव्वे ॥ १३७ ॥ जंबुद्दीवे दीवे मालवंते वक्खारपव्वते णव कूडा पन्नत्ता, तंजहासिद्धे य मालवंते, उत्तरकुर कच्छ सागरे यते । सीता त पुण्णणामे, हरिस्सकूडे य ९ बोद्धव्वे ॥ १३८ ॥ जंबुद्दीवे दीवे कच्छे दीहवेयड्डे नव कूडा पन्नत्ता, तंजहासिद्धे कच्छे खंडग, माणी वेयड्ड पुन्न तिमिसगुहा । कच्छे वेसमणे या ९, कच्छे कूडाण णामाई ॥ १३९ ॥ जंबुद्दीवे दीवे सुकच्छे दीहवेयड्ढे णव कूडा पन्नत्ता, तंजा
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy