________________
नवममध्ययनं नवस्थानकम् ।
६५१ प्रवालानि विद्रुमाणीति ७ । जो गाहा, योधानां शूरपुरुषाणां योत्पत्तिरावरणानां सन्नाहानां प्रहरणानां खड्गादीनां सा युद्धनीतिश्च व्यूहरचनादिलक्षणा माणवके निधौ निधिनायके वा भवति, तत: प्रवर्तत इति भावः, दण्डेनोपलक्षिता नीतिर्दण्डनीतिश्च सामादिश्चतुर्विधा ८ । __नट्ट गाहा, नाट्यं नृत्यम्, तद्विधि: तत्करणप्रकार:, नाटकं चरितानुसारि नाटकलक्षणोपेतं तद्विधिश्च, इह पदद्वये द्वन्द्वः, तथा काव्यस्य चतुर्विधस्य धर्माऽर्थ-काम-मोक्षलक्षणपुरुषार्थप्रतिबद्धग्रन्थस्य अथवा संस्कृत-प्राकृता-ऽपभ्रंशसङ्कीर्णभाषानिबद्धस्य उत्पत्तिः प्रभव: शो महानिधौ भवति, तथा तूर्याङ्गाणां च मृदङ्गादीनां सर्वेषामिति ९ । ___ चक्क गाहा, चक्रेष्वष्टासु प्रतिष्ठानं प्रतिष्ठा अवस्थानं येषां ते तथा, अष्टौ योजनान्युत्सेध: उच्छ्रयो येषां ते तथा, नव च योजनानीति गम्यते विष्कम्भे विस्तरे, निधय इति शेष:, द्वादश योजनानि दीर्घाः, मञ्जूषाः प्रतीता:, तत्संस्थिता: तत्संस्थाना:, जाह्नव्या गङ्गाया मुखे भवन्तीति । वेरुलिय गाहा, वैडूर्यमणिमयानि कपाटानि येषां ते तथा, मयशब्दस्य वृत्त्या उक्तार्थतेति, कनकमयाः सौवर्णाः, विविधरत्नप्रतिपूर्णाः प्रतीतम्, शशि-सूर-चक्राकाराणि लक्षणानि चिह्नानि येषां ते तथा, अनुसमा: अनुरूपा अविषमा:, जुग त्ति यूप: तदाकारा वृत्तत्वाद्दीर्घत्वाच्च बाहवो द्वारशाखा वदनेषु मुखेषु येषां ते तथा, तत: पदत्रयस्य कर्मधारये शशिसूरचक्रलक्षणानुसमयुगबाहुवदना इति, च: समुच्चये । पलि गाहा, निहिसरिनाम त्ति निधिभि: सदृक् सदृक्षं नाम येषां ते तथा, येषां देवानां ते निधय: आवासा: आश्रया:, किम्भूता:? अक्रेया अक्रयणीया:, सर्वदैव तत्सम्बन्धित्वात्, आधिपत्यं च स्वामिता च तेषु येषां देवानामिति प्रक्रमः, एते ते गाहा कण्ठ्या ।
[सू० ६७४] णव विगतीतो पन्नत्ताओ तंजहा-खीरं, दधिं, णवणीतं, सप्पिं, तेल्लं, गुलो, महं, मजं, मंसं ।
[टी०] अनन्तरं चित्तविकृति-विगतिहेतवो निधय उक्ताः, अधुना तथाविधा एव विकृती: प्रतिपादयन्नाह– नव विगतीओ इत्यादि गतार्थम्, तथाप्युच्यते किञ्चित्