________________
६४२
प्रागुक्तां वा जात्यादिचतूरूपां कथयिता तत्कथको भवति ब्रह्मचारीति द्वितीयम् २, नो इत्थिगणाई तीह सूत्रं दृश्यते केवलं नो इत्थिठाणाई ति सम्भाव्यते उत्तराध्ययनेषु तथाऽधीतत्वात् प्रक्रमानुसारित्वाच्चास्येतीदमेव व्याख्यायते, नो स्त्रीणां तिष्ठन्ति येषु तानि स्थानानि निषद्या: स्त्रीस्थानानि तानि सेविता भवति ब्रह्मचारी, कोऽर्थः ? स्त्रीभिः सहैकासने नोपविशेद्, उत्थितास्वपि हि तासु मूहुर्तं नोपविशेदिति, दृश्यमानपाठाभ्युपगमे त्वेवं व्याख्या- नो स्त्रीगणानां पर्युपासको भवेदिति ३, नो स्त्रीणामिन्द्रियाणि नयन-नासिकादीनि मनो हरन्ति दृष्टमात्राण्याक्षिपन्तीति मनोहराणि, तथा मनो रमयन्ति दर्शनानन्तरमनुचिन्त्यमानान्याह्लादयन्तीति मनोरमानि, आलोक्यालोक्य निर्ध्याता दर्शनानन्तरमतिशयेन चिन्तयिता यथाऽहो सलवणत्वं लोचनयो: ऋजुत्वं नाशावंशस्येत्यादि भवति ब्रह्मचारीति ४, नो प्रणीतरसभोगी नो गलत्स्नेहबिन्दुभोक्ता भवति ५, नो पान-भोजनस्य रूक्षस्याप्यतिमात्रम्
अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए । वाउपवियारणट्ठा छन्भायं ऊणयं कुज्जा ॥ [पिण्डनि० ६५०]
इत्येवंविधप्रमाणातिक्रमेणाऽऽहारकः अभ्यवहर्ता सदा सर्वदा भवति, खाद्यस्वाद्ययोरुत्सर्गतो यतीनामयोग्यत्वात् पान-भोजनयोर्ग्रहणमिति ६, नो पूर्वरतं नो गृहस्थावस्थायां स्त्रीसम्भोगानुभवनं तथा पूर्वक्रीडितं तथैव द्यूतादिरमणलक्षणं स्मर्ता चिन्तयिता भवति ७, नो शब्दानुपातीति शब्दं मन्मनभाषितादिकमभिष्वङ्गहेतुमनुपतति अनुसरतीत्येवंशील: शब्दानुपाती, एवं रूपानुपाती, श्लोकं ख्यातिमनुपततीति श्लोकानुपातीति पदत्रयेणाप्येकमेव स्थानकमिति ८, नो सातसौख्यप्रतिबद्ध इति सातात् पुण्यप्रकृतेः सकाशाद्यत् सौख्यं सुखं गन्ध-रस-स्पर्शलक्षणं विषयसम्पाद्यं तत्र प्रतिबद्धः तत्परो ब्रह्मचारी, सातग्रहणादुपशमसौख्यप्रतिबद्धतायां न निषेधः, वापीति समुच्चये, भवतीति ९ । उक्तविपरीता: अगुप्तयोऽप्येवमेवेति ।
[सू० ६६४] अभिणंदणाओ णं अरहातो सुमती अरहा नवहिं सागरोवमकोडीसयसहस्सेहिं वीतिकंतेहिं समुप्पन्ने । [टी०] उक्तरूपं नवगुप्तिसनाथं च ब्रह्मचर्यं जिनैरभिहितमिति जिनविशेषौ