________________
अष्टममध्ययनं अष्टस्थानकम् ।
६३९
पण्णत्ता, जाव अट्टगुणलुक्खा पोग्गला अणंता पण्णत्ता ।
॥ अट्ठाणं सम्मत्तं ॥ [टी०] देवनिवासाधिकाराद्देवनिवासभूतजम्बूद्वीपादिद्वारसूत्रद्वयम्, देवाधिकाराद्देवत्वभाविकर्मविशेषसूत्रत्रयम्, कर्माधिकारात्तन्निबन्धनकुलकोटिसूत्रम्, त्रीन्द्रियादिवैचित्र्यहेतुकर्मापुद्गलसूत्राणि च सुगमानि, नवरं जातीत्यादि जातौ त्रीन्द्रियजातौ कुलकोटीनां योनिप्रमुखाणां योनिद्वारिकाणां यानि शतसहस्राणि तानि तथेति ।। इति श्रीमत्तपागच्छाधिराजभट्टारकपुरन्दरसूरीश्वरश्रीविजयसेनसूरिराज्ये
श्रीमत्तपागच्छश्रृंगारहारसूरीश्वरश्रीविजयदेवसूरियौवराज्ये पण्डितश्रीकुशलवर्धनगणिशिष्यनगर्षिगणिना स्ववाचनपरोपकारकृते कृतोद्धाररूपयां श्रीसकलवाचकशिरोमणिमहोपाध्यायश्रीविमलहर्षगणिभिः संशोधितायां सुखावबोधायां श्रीस्थानाङ्गदीपिकायां अष्टस्थानकाख्यं अष्टमममध्ययनं
समाप्तम्।