________________
६३८
सुधर्म्मादिसभानामग्रतो ये श्रूयन्ते त एत इति सम्भाव्यते, ये तुचिंधाई कलंबझए सुलस वडे तह य होइ खहंगे । असोय चंपए या नागे तह तुंबरू चेव ॥ [बृहत्सं० ६१] इति,
ते चिह्नभूता एतेभ्योऽन्य एवेति, कलंबो इत्यादि श्लोकद्वयं कण्ठ्यम्, नवरं भुयगाणं ति महोरगाणामिति । चारं चरति त्ति चारं करोति, चरतीत्यर्थः । पमद्दं ति प्रमर्द्दः चन्द्रेण स्पृश्यमानता, तल्लक्षणं योगं योजयन्त्यात्मनश्चन्द्रेण सार्द्धं कदाचित्, न तु तमेव सदैवेति, उक्तं च
पुणव्वसु- रोहिणि-चित्ता मह - जेट्ठ- ऽणुराह - कित्ति-विसाहा चंदस्स उभयजोग [ 1 त्ति। यानि च दक्षिणोत्तरयोगीनि तानि प्रमर्द्दयोगीन्यपि कदाचिद्भवन्ति, यतो लोकश्रीटीकाकृतोक्तम्– एतानि नक्षत्राण्युभययोगीनि चन्द्रस्य दक्षिणेनोत्तरेण च युज्यन्ते कथञ्चिच्चन्द्रेण भेदमप्युपयान्ति [ ] इति । एतत्फलं चेदम् - एतेषामुत्तरगा ग्रहाः सुभिक्षाय चन्द्रमा नितराम् [ ] इति ।
[सू० ६५७ ] जंबुद्दीवस्स णं दीवस्स दारा अट्ठ जोयणाई उड्डउच्चत्तेणं
पन्नत्ता ।
सव्वेसिं पिणं दीवसमुद्दाणं दारा अट्ठ जोयणाई उउच्चत्तेणं पन्नत्ता । [सू० ६५८] पुरिसवेयणिज्जस्स णं कम्मस्स जहन्नेणं अट्ठ संवच्छराई बंधट्ठिती पन्नत्ता ।
जसोकित्तीणामाए णं कम्मस्स जहन्नेणं अट्ठ मुहुत्ताइं बंधट्ठिती पण्णत्ता । उच्चागोतस्स णं कम्मस्स एवं चेव ।
[सू० ६५९ ] तेइंदियाणमट्ठ जातीकुलकोडीजोणीपमुहसतसहस्सा पन्नत्ता । [सू० ६६०] जीवा णं अट्ठट्ठाणणिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा, तंजहा - पढमसमयनेरतितनिव्वत्तिते जाव अपढमसमयदेवनिव्वत्तिते, एवं
चिण उवचिण निज्जरा जाव चेव ॥
अट्ठपतेसिता खंधा अणंता पण्णत्ता, अट्ठपतेसोगाढा पोग्गला अनंता