________________
१०
विषयानुक्रमः
पृष्ठाङ्काः
६७८-६७९ ६७९-६८०
६८१-७६२ ६८१-६८४ ६८४-६८६
सूत्राङ्काः
विषयः ६९९-७०० शुक्रस्य वीथयः, नोकषायकर्म ७०१-७०३ जातिकुलकोट्यः, कर्मचयादि, नवप्रदेशिकस्कन्धादि ७०४-७८३ दशममध्ययनं ‘दशस्थानकम्' ७०४-७०७ लोकस्थितिः, शब्दाः, इन्द्रियार्थाः, पुद्गलचलनकारणानि ७०८-७१० क्रोधोत्पत्तिकारणानि, संयमासंयमौ, अहमन्तित्वकारणानि ७११-७१३ समाधि-असमाधि-प्रव्रज्या-श्रमणधर्म-वैयावृत्यानां दशविधत्वम्,
जीवाजीवपरिणामाः ७१४-७१६ अस्वाध्यायिकानि, संयमासंयमौ, सूक्ष्माः । ७१७-७२७ जम्बूद्वीपादिस्थाः पदार्थाः, द्रव्यानुयोगः, उत्पातपर्वताः ७२८-७३० शरीरावगाहना, सम्भवाभिनन्दनार्हतोरन्तरम्, अनन्तकानि ७३१-७३२ उत्पादपूर्ववस्तूनि, प्रतिषेवणा, आलोचनाया दोषा अधिकारिणश्च ७३३-७३५ प्रायश्चित्तानि, मिथ्यात्वानि, चन्द्रप्रभजिनादीनामायुरुच्चत्वं च ७३६-७३९ भवनवासिनः, सुखानि, उपघात-विशुद्धयः, संक्लेशासंक्लेशाः ७४०-७४३ बलम्, सत्यम्, मृषा, सत्यामृषा, दृष्टिवादनामानि, शस्त्राणि ७४४-७४७ दान-विशेष-शुद्धवागनुयोग-दान-गति-मुण्ड-संख्यानानि ७४८-७४९ दशधा प्रत्याख्यानानि, सामाचारी ७५० भगवतो महावीरस्य छद्मस्थान्तिमरात्रौ स्वप्नाः ७५१-७५४ सम्यग्दर्शनानि, संज्ञाः, वेदनाः, छद्मस्थाज्ञेयाः जिनज्ञेयाः पदार्थाः ७५५ कर्मविपाक-उपासकदशादयो दश दशा ७५६-७५८ कालः, नैरयिकावास-स्थित्यादि, आगमिष्यद्भद्रताकारणानि ७५९-७६३ आशंसाप्रयोगाः, ग्रामधर्मादयो धर्माः, स्थविराः, पुत्राः,
केवलिनोऽनुत्तराणि ७६४-७६८ कुरावर्णनम्, दुःषमा-सुषमाज्ञानोपायः,
दश कल्पवृक्षाः, अतीतानागतोत्सर्पिणीकुलकराः, वक्षस्काराः ७६९-७७१ इन्द्राधिष्ठितकल्पाः, इन्द्राः, पारियानिकानि, प्रतिमादिवसाः, जीवाः ७७२-७७५ बाल्यादयो दशाः, वनस्पतयः, श्रेणिविष्कम्भः, विमानोच्चत्वम् । ७७६-७७८ भस्मसाद्भवने कारणानि, आश्चर्याणि, पृथ्वीकाण्डबाहल्यम् ७७९-७८१ द्वीपसमुद्रायुद्वेधः, मण्डलचारः, ज्ञानवृद्धिकराणि नक्षत्राणि ७८२-७८३ जातिकुलकोट्यः, कर्मचयादि, दशप्रदेशिकस्कन्धादि
६८६-६९० ६९०-६९३ ६९३-७०२ ७०२-७०३ ७०३-७०६ ७०६-७०८ ७०८-७११ ७११-७१५ ७१५-७२३ ७२३-७२६ ७२६-७३० ७३०-७३३ ७३३-७४३ ७४३-७४५
७४५-७४८
७४८-७५० ७५०-७५१ ७५२-७५४ ७५४-७५८ ७५८-७६० ७६०-७६२