SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३७० [अथ चतुर्थ उद्देशकः] [सू० ३३९] चत्तारि पसप्पगा पन्नत्ता, तंजहा-अणुप्पन्नाणं भोगाणं उप्पाएत्ता एगे पसप्पते, पुव्वुप्पन्नाणं भोगाणं अविप्पतोगेणं एगे पसप्पते, अणुप्पन्नाणं सोक्खाणं उप्पाएत्ता एगे पसप्पए, पुव्वुप्पन्नाणं सोक्खाणं अविप्पयोगेणं एगे पसप्पए । [टी०] व्याख्यातस्तृतीयोद्देशकः, तदनन्तरं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके विविधा भावाश्चतुःस्थानकतयोक्ता इहापि त एव तथोच्यन्त इत्येवंसम्बन्धस्यास्योद्देशकस्येदमादिसूत्रं चत्तारि पसप्पगेत्यादि । अस्य चानन्तरसूत्रेण सहाऽयं सम्बन्धः- अनन्तरसूत्रे देवा देव्यश्च निर्दिष्टाः, ते च भोगवन्तः सुखिताश्च भवन्तीति भोगान् सुखानि चाश्रित्य प्रसर्पकभेदाभिधानायेदमुच्यते, इत्येवंसम्बन्धस्यास्य व्याख्या- प्रकर्षेण सर्पन्ति गच्छन्ति भोगाद्यर्थं देशानुदेशं सञ्चरन्ति आरम्भ-परिग्रहतो वा विस्तारं यान्तीति प्रसर्पकाः, अणुप्पन्नाणं ति द्वितीयार्थे षष्ठीति अनुत्पन्नान् असम्पन्नान् भोगान् शब्दादीन् तत्कारणद्रविणा-ऽङ्गनादीन् वा उप्पाएत्त त्ति उत्पादयितुं सम्पादनाय अथवाऽनुत्पन्नानां भोगानामुत्पादयिता उत्पादकः सन् एकः कोऽपि प्रसर्पति प्रगच्छति, प्रसर्पको वा प्रगन्ता ‘भवती'ति गम्यते, प्रसर्पन्ति च भोगाद्यर्थिनो देहिनः, उक्तं च धावेइ रोहणं तरइ सागरं भमइ गिरिनिगुंजेसु । मारेइ बंधवं पि हु पुरिसो जो होज्ज धणलुद्धो ॥ अडइ बहुं वहइ भरं सहइ छुहं पावमायरइ धट्ठो । कुल-सील-जातिपच्चयट्टिइं च लोभहुओ चयइ ॥ [ ] त्ति । तथा पूर्वोत्पन्नानां पाठान्तरेण प्रत्युत्पन्नानां वा अविप्पयोगेणं ति अविप्रयोगाय रक्षणार्थमिति । सौख्यानामिति भोगसम्पाद्यानन्दविशेषाणाम्, शेषं सुगमम् । [सू० ३४०] णेरतिताणं चउव्विहे आहारे पन्नत्ते, तंजहा-इंगालोवमे, मुम्मुरोवमे, सीतले, हिमसीतले । तिरिक्खजोणियाणं चउब्विहे आहारे पन्नत्ते, तंजहा-कंकोवमे, बिलोवमे,
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy