________________
चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः ।
तस्य कर्द्दमोदकादिसाम्यं तत्स्वरूपानुसारेण कर्म्मलेपमङ्गीकृत्य मन्तव्यमिति ।
[सू० ३१२] चत्तारि पक्खी पन्नत्ता, तंजहा - रुतसंपन्ने नाममेगे णो रूवसंपन्ने, रूवसंपन्ने नाममेगे नो रुतसंपन्ने, एगे रुतसंपन्ने वि रूवसंपन्ने वि, एगो नो रुतसंपन्ने णो रूवसंपन्ने । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहारुतसंपन्ने नाममेगे णो रूवसंपन्ने ट्रक [= ४] ।
चत्तारि पुरिसजाया पन्नत्ता, तंजहा- पत्तियं करेमीतेगे पत्तियं करेइ, पत्तियं करेमीतेगे अप्पत्तितं करेति, अप्पत्तियं करेमीतेगे पत्तितं करेति, अप्पत्तियं करेमीतेगे अप्पत्तितं करेति ।
३२७
चत्तारि पुरिसजाता पन्नत्ता, तंजहा- अप्पणो णाममेगे पत्तितं करेति णो परस्स, परस्स नाममेगे पत्तियं करेति णो अप्पणो ह्व [ = ४] ।
चत्तारि पुरिसजाया पन्नत्ता, तंजहा - पत्तितं पवेसामीतेगे पत्तितं पवेसेति, पत्तियं पवेसामीतेगे अप्पत्तितं पवेसेति ट्क [= ४] |
चत्तारि पुरिसजाता पन्नत्ता, तंजहा - अप्पणो नाममेगे पत्तितं पवेसेति णो परस्स, परस्स ह्व [= ४] ।
[सू० ३१३] चत्तारि रुक्खा पन्नत्ता, तंजहा - पत्तोवए, पुप्फोवए, फलोवए, छायोवए । एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा - पत्तोवारुक्खसामाणे, पुप्फोवारुक्खसामाणे, फलोवारुक्खसामाणे, छातोवारुक्खसामाणे ।
[सू० ३१४] भारं णं वहमाणस्स चत्तारि आसासा पन्नत्ता, तंजहा - जत्थ णं अंसातो असं साहरति तत्थ वि य से एगे आसासे पण्णत्ते १, जत्थ वि य णं उच्चारं वा पासवणं वा परिट्ठवेति तत्थ वि य से एगे आसा पण्णत्ते २, जत्थ वि य णं णागकुमारावासंसि वा सुवन्नकुमारावासंसि वा वासं वेति तत्थ वि य से एगे आसासे पण्णत्ते ३, जत्थ वि य णं आवकधाते चिट्ठति तत्थ वि य से एगे आसासे पण्णत्ते ४ । एवमेव समणोवासगस्स चत्तारि आसासा पन्नत्ता, तंजहा जत्थ णं सीलव्वतगुणव्वत- वेरमण-पच्चक्खाण-पोसहोववासाइं पडिवज्जति तत्थ वि अ से