SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । तस्य कर्द्दमोदकादिसाम्यं तत्स्वरूपानुसारेण कर्म्मलेपमङ्गीकृत्य मन्तव्यमिति । [सू० ३१२] चत्तारि पक्खी पन्नत्ता, तंजहा - रुतसंपन्ने नाममेगे णो रूवसंपन्ने, रूवसंपन्ने नाममेगे नो रुतसंपन्ने, एगे रुतसंपन्ने वि रूवसंपन्ने वि, एगो नो रुतसंपन्ने णो रूवसंपन्ने । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहारुतसंपन्ने नाममेगे णो रूवसंपन्ने ट्रक [= ४] । चत्तारि पुरिसजाया पन्नत्ता, तंजहा- पत्तियं करेमीतेगे पत्तियं करेइ, पत्तियं करेमीतेगे अप्पत्तितं करेति, अप्पत्तियं करेमीतेगे पत्तितं करेति, अप्पत्तियं करेमीतेगे अप्पत्तितं करेति । ३२७ चत्तारि पुरिसजाता पन्नत्ता, तंजहा- अप्पणो णाममेगे पत्तितं करेति णो परस्स, परस्स नाममेगे पत्तियं करेति णो अप्पणो ह्व [ = ४] । चत्तारि पुरिसजाया पन्नत्ता, तंजहा - पत्तितं पवेसामीतेगे पत्तितं पवेसेति, पत्तियं पवेसामीतेगे अप्पत्तितं पवेसेति ट्क [= ४] | चत्तारि पुरिसजाता पन्नत्ता, तंजहा - अप्पणो नाममेगे पत्तितं पवेसेति णो परस्स, परस्स ह्व [= ४] । [सू० ३१३] चत्तारि रुक्खा पन्नत्ता, तंजहा - पत्तोवए, पुप्फोवए, फलोवए, छायोवए । एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा - पत्तोवारुक्खसामाणे, पुप्फोवारुक्खसामाणे, फलोवारुक्खसामाणे, छातोवारुक्खसामाणे । [सू० ३१४] भारं णं वहमाणस्स चत्तारि आसासा पन्नत्ता, तंजहा - जत्थ णं अंसातो असं साहरति तत्थ वि य से एगे आसासे पण्णत्ते १, जत्थ वि य णं उच्चारं वा पासवणं वा परिट्ठवेति तत्थ वि य से एगे आसा पण्णत्ते २, जत्थ वि य णं णागकुमारावासंसि वा सुवन्नकुमारावासंसि वा वासं वेति तत्थ वि य से एगे आसासे पण्णत्ते ३, जत्थ वि य णं आवकधाते चिट्ठति तत्थ वि य से एगे आसासे पण्णत्ते ४ । एवमेव समणोवासगस्स चत्तारि आसासा पन्नत्ता, तंजहा जत्थ णं सीलव्वतगुणव्वत- वेरमण-पच्चक्खाण-पोसहोववासाइं पडिवज्जति तत्थ वि अ से
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy