________________
३१२ तंजहा-पंडुकंबलसिला अइपंडुकंबलसिला रत्तकंबलसिला अतिरत्तकंबलसिला।
मंदरचूलिया णं उवरिं चत्तारि जोयणाइं विक्खंभेणं पन्नत्ता, एवं धायइसंडदीवपुरथिमद्धे वि कालं आदि करेत्ता जाव मंदरचूलिय त्ति, एवं जाव पुक्खरवरदीवड्ढपच्चत्थिमद्धे जाव मंदरचूलिय त्तिजंबूदीवगआवस्सगं तु कालाओ चूलिया जाव धायइसंडे पुक्खरवरे य पुव्वावरे पासे ॥२०॥ [टी०] अनन्तरं मानुषोत्तरे कूटद्रव्याणि प्ररूपितानि, अधुना तेनावृतक्षेत्रद्रव्याणां चतुःस्थानकावतारं जंबूदीवे इत्यादिना चत्तारि मंदरचूलियाओ एतदन्तेन ग्रन्थेनाह, व्यक्तश्चायम् ग्रन्थः, नवरं चित्रकूटादीनां वक्षारपर्खतानां षोडशानामिदं स्वरूपम्
पंचसए बाणउए सोलस य सहस्स दो कलाओ य । ___विजया १ वक्खारं २ तरनईण ३ तह वणमुहायामो ४ ॥ [बृहत्क्षेत्र० ३६४] त्ति। तथा- जत्तो वासहरगिरी तत्तो जोयणसयं समवगाढा ।
चत्तारि जोयणसए उव्विद्धा सव्वरयणमया ॥ जत्तो पुण सलिलाओ तत्तो पंचसयगाउउव्वेहो ।
पंचेव जोयणसए उव्विद्धा आसखंधणिभा ॥ [बृहत्क्षेत्र० ३७१-७२] इति । विष्कम्भश्चैषामेवम्
विजयाणं विक्खंभो बावीससयाइं तेरसहियाई ।
पंचसए वक्खारा पणुवीससयं च सलिलाओ ॥ [बृहत्क्षेत्र० ३७०] त्ति । ___ पद्यते गम्यते इति पदं सङ्ख्यास्थानम्, तच्चानेकधेति जघन्यं सर्व्वहीनं पदं जघन्यपदं तत्र विचार्ये सति अवश्यंभावेन चत्वारोऽर्हदादय इति। भूम्यां भद्रशालवनम्, मेखलायुगले च नन्दन-सौमनसे, शिखरे पण्डकवनमिति । अत्र गाथा:
बावीस सहस्साई पुव्वावरमेरुभद्दसालवणं । अड्डाइज्जसया उण दाहिणपासे य उत्तरओ ॥ पंचेव जोयणसए उढे गंतूण पंचसयपिहुलं । नंदणवणं सुमेरुं परिक्खिवित्ता ठियं रम्मं ॥