________________
२९७
चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । इतीत्येवं वासनागर्भवचनरूपा एकाऽन्या गर्दा, एवंस्वरूपत्वादेव गर्हाया:, तथा एवमपीति अनेनापि स्वदोषगर्हणप्रकारेणापि प्रज्ञप्ता अभिहिता जिनैर्दोषशुद्धिरिति प्रतिपत्तिरेका गर्दा, [एवंविधप्रतिपत्तेर्गीं]कारणत्वादिति ।
[सू० २८९] चत्तारि पुरिसजाया पन्नत्ता, तंजहा-अप्पणो नाममेगे अलमंथू भवति, णो परस्स, परस्स नाममेगे अलमंथू भवति णो अप्पणो, एगे अप्पणो वि अलमंथू भवति परस्स वि, एगे नो अप्पणो अलमंथू भवति णो परस्स १ । ___चत्तारि मग्गा पन्नत्ता, तंजहा-उजू नाममेगे उज्जू, उज्जू नाममेगे वंके, वंके नाममेगे उजू, वंके नाममेगे वंके २ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-उज्जू नाममेगे उजू ह्व [= ४], ३ ।
चत्तारि मग्गा पन्नत्ता, तंजहा-खेमे नाममेगे खेमे, खेमे णाममेगे अखेमे ह्व [= ४], ४ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-खेमे णाममेगे खेमे ह्व [= ४], ५ ।
चत्तारि मग्गा पन्नत्ता, तंजहा-खेमे णाममेगे खेमरूवे, खेमे णाममेगे अखेमरूवे ह्व [= ४], ६ । एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहाखेमे नाममेगे खेमरूवे ह्व [= ४], ७ । ___ चत्तारि संबुक्का पन्नत्ता, तंजहा-वामे नाममेगे वामावत्ते, वामे नाममेगे दाहिणावत्ते, दाहिणे नाममेगे वामावत्ते, दाहिणे नाममेगे दाहिणावत्ते ८ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-वामे नाममेगे वामावत्ते ह ४], ९ । __ चत्तारि धूमसिहाओ पन्नत्ताओ, तंजहा-वामा नाममेगा वामावत्ता ह [= ४], १० ।
एवामेव चत्तारि इत्थीओ पन्नत्ताओ, तंजहा-वामा णाममेगा वामावत्ता ह्व [= ४], ११ ।
चत्तारि अग्गिसिहाओ पन्नत्ताओ, तंजहा-वामा णाममेगा वामावत्ता ह्व