SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २९० तथा देशे मगधादौ विधिः विरचना भोजन-मणि-भूमिकादीनां भुज्यते वा यद्यत्र प्रथमतयेति देशविधिः, तत्कथा देशविधिकथा, एवमन्यत्रापि । नवरं विकल्प: सस्यनिष्पत्ति: वप्र-कूपादि-देवकुल-भवनादिविशेषश्चेति, छन्दो गम्यागम्यविभागो यथा लाटदेशे मातुलभगिनी गम्या अन्यत्रागम्येति, नेपथ्यं स्त्री-पुरुषाणां वेष: स्वाभाविको विभूषाप्रत्ययश्चेति । इह दोषा: रागद्दोसुप्पत्ती सपक्ख-परपक्खओ य अहिगरणं । बहुगुण इमो त्ति देसो सोउं गमणं च अन्नेसिं ॥ [निशीथभा० १२७] ति । तथा रायकहे त्ति, अतियानं नगरादौ प्रवेशः, तत्कथा अतियानकथा, यथासियसिंधुरखंधगओ सियचमरो सेयछत्तछन्नणहो । जणणयणकिरणसेओ एसो पविसइ पुरे राया ॥ [ ] इति । एवं सर्वत्र, नवरं निर्याणं निर्गमः, तत्कथा यथावज्जतायोज्जममंदबंदिसदं मिलंतसामंतं । संखुद्धसेन्नमुधुयचिंधं नयरा निवो नीइ ॥ [ ] बलं हस्त्यादि, वाहनं वेगसरादि, तत्कथा यथाहेसंतहयं गजंतमयगलं घणघणंतरहलक्खं । कस्सऽन्नस्स वि सेन्नं णिन्नासियसत्तुसिन्नं भो ! ॥ [ ] कोशो भाण्डागारम्, कोष्ठागारं धान्यागारमिति, तत्कथा यथापुरिसपरंपरपत्तेण भरियविस्संभरेण कोसेणं । णिजियवेसमणेणं तेण समो को निवो अन्नो? ॥ [ ] त्ति । इह चैते दोषा:चारिय चोरा १ भिमरे २ हिय १ मारिय २ संक काउकामा वा । भुत्ताभुत्तोहाणे करेज वा आससपओगं ॥ [निशीथभा० १३०] भुक्तभोगोऽभुक्तभोगो वा अवधावनं कुर्यादित्यर्थः । आक्षिप्यते मोहात् तत्त्वं प्रत्याकृष्यते श्रोताऽनयेत्याक्षेपणी, तथा विक्षिप्यते सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोताऽनयेति विक्षेपणी, संवेगयति संवेगं करोतीति संवेगनी संवेद्यते वा संबोध्यते संवेज्यते वा संवेगं ग्राह्यते श्रोताऽनयेति संवेदनी
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy