________________
२८८
देसकहा चउव्विहा पन्नत्ता, तंजहा-देसविहिकहा, देसविकप्पकहा, देसच्छंदकहा, देसनेवत्थकहा ।
रायकहा चउब्विहा पन्नत्ता, तंजहा-रन्नो अतिताणकहा, रन्नो निजाणकहा, रन्नो बलवाहणकहा, रन्नो कोस-कोट्ठागारकहा ।
[२] चउव्विहा कहा पन्नत्ता, तंजहा-अक्खेवणी, विक्खेवणी, संवेगणी, निव्वेगणी ।
अक्खेवणी कहा चउव्विहा पन्नत्ता, तंजहा-आयारक्खेवणी, ववहारक्खेवणी, पन्नत्तिक्खेवणी, दिट्ठिवातअक्खेवणी ।।
विक्खेवणी कहा चउव्विहा पन्नत्ता, तंजहा-ससमयं कहेति, ससमयं कहेत्ता परसमयं कहेति १, परसमयं कहेत्ता ससमयं ठावतित्ता भवति २, सम्मावातं कहेति, सम्मावातं कहेत्ता मिच्छावातं कहेति ३, मिच्छावातं कहेत्ता सम्मावातं ठावतित्ता भवति ४ ।
संवेगणी कथा चउव्विहा पन्नत्ता, तंजहा-इहलोगसंवेगणी, परलोगसंवेगणी, आतसरीरसंवेगणी, परसरीरसंवेगणी ।
णिव्वेगणी कहा चउव्विहा पन्नत्ता, तंजहा-इहलोगे दुच्चिन्ना कम्मा इहलोगे दुहफलविवागसंजुत्ता भवंति १, इहलोगे दुच्चिन्ना कम्मा परलोगे दुहफलविवागसंजुत्ता भवंति २, परलोगे दुच्चिन्ना कम्मा इहलोगे दहफलविवागसंजुत्ता भवंति ३, परलोगे दुच्चिन्ना कम्मा परलोगे दुहफलविवागसंजुत्ता भवंति ४ । इहलोगे सुचिन्ना कम्मा इहलोगे सुहफलविवागसंजुत्ता भवंति १, इहलोगे सुचिन्ना कम्मा परलोगे सुहफलविवागसंजुत्ता भवंति २, एवं चउभंगो तहेव ।
[टी०] अनन्तरं संकीर्णः सङ्कीर्णमना इत्यत्र मन:स्वरूपमुक्तम्, अथ वाचः स्वरूपभणनाय विकथाकथाप्रकरणमाह, सुगमम्, नवरं विरुद्धा संयमबाधकत्वेन कथा वचनपद्धतिर्विकथा, तत: स्त्रीणां स्त्रीषु वा कथा स्त्रीकथा, इयं च कथेत्युक्तापि स्त्रीविषयत्वेन संयमविरुद्धत्वाद्विकथेति भावनीयेति, एवं भक्तस्य भोजनस्य, देशस्य