________________
२८०
गोमहिसुट्टिपसूणं एलगखीराणि पंच चत्तारि । दहिमाइयाइं जम्हा उट्टीणं ताणि णो हुंति ॥ चत्तारि होति तेल्ला तिल-अयसि-कुसुंभ-सरिसवाणं च । विगईओ सेसाई डोलाईणं न विगईओ ॥ इत्यादि । [सू० २७५] चत्तारि कूडागारा पन्नत्ता, तंजहा-गुत्ते णामं एगे गुत्ते, गुत्ते णामं एगे अगुत्ते, अगुत्ते णामं एगे गुत्ते, अगुत्ते णामं एगे अगुत्ते । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-गुत्ते णाममेगे गुत्ते ४ ।।
चत्तारि कूडागारसालाओ पन्नत्ताओ, तंजहा-गुत्ता णाममेगा गुत्तदुवारा, गुत्ता णाममेगा अगुत्तदुवारा, अगुत्ता णाममेगा गुत्तदुवारा, अगुत्ता णाममेगा अगुत्तदुवारा । एवामेव चत्तारि इत्थीओ पन्नत्ताओ, तंजहा-गुत्ता नाममेगा गुत्तिंदिता, गुत्ता णाममेगा अगुत्तिंदिता ४ ।
[टी०] अचेतनान्तराधिकारादेव गृहविशेषान्तरं दृष्टान्ततयाऽभिधित्सुः पुरुषस्त्रियोश्चान्तरं दार्टान्तिकतया अभिधातुकाम: सूत्रचतुष्टयमाह- चत्तारि कूडेत्यादि, कूटानि शिखराणि स्तूपिकाः, तद्वन्त्यगाराणि गेहानि, अथवा कूटं सत्त्वबन्धनस्थानम्, तद्वदगाराणि कूटागाराणि, तत्र गुप्तं प्राकारादिवृतं भूमिगृहादि वा पुनर्गुप्त स्थगितद्वारतया पूर्वकालापरकालापेक्षया वेति, एवमन्येऽपि त्रयो भङ्गा बोद्धव्या:, पुरुषस्तु गुप्तो नेपथ्यादिनाऽन्तर्हितत्वेन पुनर्गुप्तो गुप्तेन्द्रियत्वेन, अथवा गुप्तः पूर्वं पुनर्गुप्तोऽधुनापीति, विपर्यय ऊह्यः ।
तथा कूटस्येव आकारो यस्या: शालाया गृहविशेषस्य सा तथा, अयं च स्त्रीलिङ्गदृष्टान्त:, स्त्रीलक्षणदार्टान्तिकार्थसाधर्म्यवशात्, तत्र गुप्ता परिवारावृता गृहान्तर्गता वस्त्राच्छादिताङ्गा गूढस्वभावा वा गुप्तेन्द्रिया तु निगृहीतानौचित्यप्रवृत्तेन्द्रिया, एवं शेषभङ्गा ऊह्या: ।
[सू० २७६] चउव्विहा ओगाहणा पन्नत्ता, तंजहा-दव्वोगाहणा, खेत्तोगाहणा, कालोगाहणा, भावोगाहणा ।
[टी०] अनन्तरं गुप्तेन्द्रियत्वमुक्तम् इन्द्रियाणि चावगाहनाश्रयाणीत्यवगाहनानिरूपणसूत्रम्, अवगाहन्ते आसते यस्याम् आश्रयन्ति वा यां जीवा: साऽवगाहना