________________
चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः ।
२६७ [८], पूएइ [९], वाएइ [१०], पडिच्छति [११], पुच्छति [१२], वागरेति [१३] ।
सुत्तधरे णामेगे णो अत्थधरे, अत्थधरे णामेगे णो सुत्तधरे ४ [१४] । [टी०] पुरुषाधिकारादेवापरथा पुरुषसूत्राणि चतुर्दश सुगमानि, नवरमापतनमापातः प्रथममीलकः, तत्र भद्रको भद्रकारी दर्शना-ऽऽलापादिना सुखकरत्वात्, संवासः चिरं सहवासस्तस्मिन्नभद्रको हिंसकत्वात् संसारकारणनियोजकत्वाद्वेति, संवासभद्रकः सह संवसतामत्यन्तोपकारितया, नो आपातभद्रकः अनालाप-कठोरालापादिना, एवं द्वावन्यौ। ___ वज्जं ति वर्ण्यत इति वर्ण्यम्, अवयं वा अकारलोपात्, वज्रवद्वजं वा गुरुत्वाद्धिंसाऽनृतादि पापं कर्म, तदात्मनः सम्बन्धि कलहादौ पश्यति, पश्चात्तापान्वितत्वात्, न परस्य, तं प्रत्युदासीनत्वात् । अन्यस्तु परस्य, नात्मनः, साभिमानत्वात् । इतर उभयोः निरनुशयत्वेन यथावद्वस्तुबोधात् । अपरस्तु नोभयोर्विमूढत्वात् इति । दृष्ट्वा चैक आत्मनः सम्बन्धि अवद्यमुदीरयति भणति यदुत मया कृतमेतदिति, उपशान्तं वा पुनः प्रवर्त्तयति, अथवा वज्रं कर्म, तदुदीरयति पीडोत्पादनेन उदये प्रवेशयतीति, एवमुपशमयति निवर्तयति पापं कर्म वा। अब्भुढेइ त्ति अभ्युत्थानं करोति न कारयति परेण, संविग्नपाक्षिको लघुपर्यायो वा, कारयत्येव गुरुः, उभयवृत्तिवृषभादिः, अनुभयवृत्तिर्जिनकल्पिकोऽविनीतो वेति । एवं वन्दनादिसूत्रेष्वपि, नवरं वन्दते द्वादशावर्तादिना, सत्करोति वस्त्रादिदानेन, सन्मानयति स्तुत्यादिगुणोन्नतिकरणेन, पूजयति उचितपूजाद्रव्यैरिति, वाचयति पाठयति, नो वायावेइ आत्मानमन्येनेति उपाध्यायादिः, द्वितीये शैक्षकः, तृतीये क्वचित् ग्रन्थान्तरेऽनधीती, चतुर्थे जिनकल्पिकः। एवं सर्वत्रोदाहरणं स्वबुद्ध्या योजनीयम्, प्रतीच्छतीति सूत्रार्थों गृह्णाति, पृच्छति प्रश्नयति सूत्रादि, व्याकरोति ब्रूते तदेवेति । सूत्रधरः पाठकः, अर्थधरो बोद्धा, अन्यस्तूभयधरः, चतुर्थस्तु जड इति ।
[सू० २५७] चमरस्स णं असुरिंदस्स असुरकुमाररन्नो चत्तारि लोगपाला पन्नत्ता, तंजहा-सोमे, जमे, वरुणे, वेसमणे । एवं बलिस्स वि सोमे जमे