________________
२६०
असुभ त्ति अशुभत्वं संसारस्येति गम्यते, यथाधी संसारो जम्म जुयाणओ परमरूवगव्वियओ ।
मरिऊण जायइ किमी तत्थेव कडेवरे नियए || [ मरण० प्रकी० ६००] तथा अवायेत्ति अपाया आश्रवाणामिति गम्यते, यथा
कोहो यमाणो य अणिग्गहीया माया य लोभो य पवड्ढमाणा । चत्तारि एए कसिणा कसाया सिंचंति मूलाई पुणब्भवस्स || [ दशवै० ८४०]
[सू० २४८] चउव्विहा देवाण ठिती पन्नत्ता, तंजहा - देवे णामेगे १, देवसिणाते नागे २, देवपुरोहिते नामेगे ३, देवपज्जलणे नामेगे ४ ।
चउव्विधे संवासे पन्नत्ते, तंजहा- देवे णामेगे देवीए सद्धिं संवासं गच्छेज्जा, देवे णामेगे छवीते सद्धिं संवासं गच्छेज्जा, छवी णामेगे देवीए सद्धिं संवासं गच्छेज्जा, छवी णामेगे छवीते सद्धिं संवासं गच्छेज्जा ।
[टी०] ध्यानाद् देवत्वमपि स्यादतो देवस्थितिसूत्रम्, स्थितिः क्रमो मर्यादा राजामात्यादिमनुष्यस्थितिवदेव । देवः सामान्यो नामेति वाक्यालङ्कारे एकः कश्चित्, स्नातकः प्रधानः, देव एव देवानां वा स्नातक इति विग्रहः, एवमुत्तरत्रापि, नवरं पुरोहितः शान्तिकर्म्मकारी, पज्जलणे त्ति प्रज्वलयति दीपयति वर्णवादकरणेन मागधवदिति प्रज्वलन इति
देवस्थितिप्रस्तावात् तद्विशेषभूतसंवाससूत्रम्, एतच्च व्यक्तम्, किन्तु संवासो मैथुनार्थं संवसनम्, छवि त्ति त्वक्, तद्योगादौदारिकशरीरं तद्वती नारी तिरश्ची वा तद्वान्नरस्तिर्यङ् वा छविरित्युच्यते ।
[सू० २४९ ] चत्तारि कसाया पन्नत्ता, तंजहा - कोधकसाए, माणकसाए, मायाकसाए, लोभकसाए । एवं णेरइयाणं जाव वेमाणियाणं २४ ।
चउपतिट्ठिए कोधे पन्नत्ते, तंजहा आतपतिट्ठिए, परपतिट्ठिए, तदुभयपतिट्ठिए, अपतिट्ठिए । एवं णेरइयाणं जाव वेमाणियाणं २४ । एवं जाव लोभे वेमाणियाणं २४ ।
चउहिं ठाणेहिं कोधुप्पत्ती सिता, तंजहा - खेत्तं पडुच्चा, वत्थं पडुच्चा, सरीरं पडुच्चा, उवहिं पडुच्चा । एवं णेरइयाणं जाव वेमाणियाणं २४ ।